SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ विशेषावकमाल्ये [nिo 900भविभो बद्धाऊ अभिमुहो य मूलातिथिम्मितो या वि। अधवा दव्वभूतो दव्वणिमिन्तायरणतो का ॥३८९८॥ आ मज्जातावयणो चरणं चा[२५१-पा०]रो ति तीय आधारो। सो होति णाणदंसणचरिततववी रिअवियप्पो ॥३८९॥ तस्सायरणपभासणदेसणतो देसिता विमोक्खस् । जे ते भावायरिया भावायारोवयुत्ता य ॥७००॥ ३९००॥ अधवाऽयरंति जं सयमायारं तिष जमायरिज्जन्ति । मज्जातयाऽभिगम्मति जमुत्तं तेण वायरिया ॥३९०१॥ सिद्धनमस्कारानन्तरमाचार्थनमस्कारप्ररूपणा । अत्र यत् सामान्यवक्तव्यं तद् गतमेव, विशेषवक्तव्यार्थ आरम्भः __णामं ठवणा दविए इत्यादि । पंचविघं आयारं इत्यादि । नाम-स्थापनाचार्यो(यौ) सर्वत्र तुल्यविचारत्वान्न निर्दिष्टो(ष्टौ) ग्रन्थे । द्रव्याचार्योऽपि द्वेधा-आगमतो नो]आगमतश्च । तत्रागमत आचार्यपदार्थाभिज्ञ(ज्ञः) तच्छब्दोच्चारणमात्रव्यापारोऽनुपयुक्तस्तदर्थे आगमतो द्रव्याचार्यः । नोआगमद्रव्याचार्यास्त्रयः-ज्ञशरीर-भव्यशरीरतद्व्यतिरिक्ताः । तत्र पूर्वी सर्वत्र समानप्रपञ्चौ इति सूत्रे न निबद्धौ । भव्यशरीरतद्वयतिरिक्तौ विशेषवक्तव्याविति सूत्रे निबद्धौ ॥३८९५-९६॥ दनम्मि एगमवियादि । लोकोसरलौकिको व्यतिरिक्तौ । 'लोइए सिप्पसस्थाति । तस्य तु द्रव्याचार्यस्य चतुर्विधस्यायि भाष्यगाथा भागमदयायरिओ इत्यादिः स्फुटार्थी । योऽसौ व्यतिरिक्तस्तस्य भाष्य व्याख्यातमेव । अथवा मूलगुणनिर्वतितो वा एषोऽपि व्याख्यात एव । अथवा द्रव्यभूतः द्रव्यमिव भूतशब्दः उपमावाचीति द्रव्यनिमित्तं वा यस्याचरणम् ॥३८९७-९८॥ आ मज्जातावयणी इत्यादि । 'आ' मर्यादायाम् । चरणं चारः । तया मर्यादवा चारः माचार(र.), स च पश्चधा-ज्ञान-दर्शन-चारित्र-तपो-वीर्याव्मकत्वात् ॥३८९९। . 'तस्सायरण प्रभासण' इत्यादि । तस्याचारस्य आचरणात् प्रभाषणात् देशनाद्वा देशितारी मोक्षार्थप्रवृत्ताः भावाचााः । नोआगमभावाचार्यास्तु तदाचारोपयुक्ताः ॥३९००॥ वरणो त ।१को हे प्रत्योः इयं गाथा भाष्यरूपेण गृहीता । अस्या उत्तरार्द्ध दी हा (पु. १.८)म प्रविष निथुक्तिरूपम् । भस्याः पूर्वार्द्धस्य स्थाने 'मायारी नामाई तस्सायरणा पमासमासी या' इति पाठःही द्वा (पृ.१८)माणमायत। इस माया बश्यते कोमलपाठ मु.पू. ८५८ । -
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy