________________
आयरियणमोकारो जीवं मोएबिस्तातो।। भावेण कीरमाको होति पुनो बोषिलभाए ॥३९०२॥ आयरियणमोक्कारो धण्णाण भवक्खयं करेन्ताणं० गाधा ॥३९०३॥ आयरियणमोक्कारो एवं खलु वणितो० ॥ गाधा ॥३९०४॥ आयरियणमोक्कारो० ॥३९०५॥ मंगलाणं च० ततियं होति मंगलं ॥३९०६॥ अधवाऽऽयरंति इत्यादि । स्फुटार्थाः । एवमाचार्यनमस्कारोपसंहारः॥३७०१-५॥
अथोपाध्यायनमस्कारप्ररूपणाणाम या दविए भावे य चतुविधो उक्झाओ। दव्वे लोइयसिप्पी धम्मे तध अण्णतित्थीया ॥७०१॥३९०७॥ बारसंगो जिणक्खातो 'मायोऽयं कधि तो बुबै । त उवइसति जम्हा उज्झाया तेण बुचंति ॥७०२॥३९०८। उ ति उक्योमकरणे श ति य प्राणस्स होति विदेसो। एतेण उव[२५७-द्वि०मायो एसो अण्वो विज्जाओ" ॥७०३॥३९०९॥ उवगम्म जैतोऽधीते ते जं चोवगतमज्झयावेन्ति । ज चोवायज्झाया हितस्स तो ते उवज्झाया ॥३९१०॥ आयारदेसगातो आयरिया विम्यतो उक्झाया । अत्यप्पदायगा वा गुरवो मुत्तस्सुवज्झाया ॥३९११॥ उवैज्झायणमोक्कारो० गाथा ॥७०४॥३९१२॥ उवज्झायणमोक्कारो धण्णाणं० ॥गाधा ॥७०५॥३९१३॥ उवज्झायणमोक्कारो एवं खलु वण्णितो० ॥गाधा ॥७०६॥३९१४॥
१ अस्या ३९०२ गाथाया मारभ्य ३९०५ गाथापर्यन्तानां (३९०२-३-४-५) गाथानां स्थाने 'आयरियः' इत्यादयः चतस्रो नियुक्तिगाथाः । इत्याचार्यनमस्कारः समाप्तः" त । २ कुणताणं दी। ३ 'प्पाइ दी हा म। १ निहगा वा इमे भावे दी हाम। ५ सज्मा को हेदी हात । अज्या म। ६ देसिओ दी म। बुधेहि को दी हा म । प्राकृतभाषायां केषांचिद् मते ऐकारोऽपि प्रयुज्यते, अतः अत्र 'बुधे' इति रूप साधु बोध्यम् । ८ जम्हा उवदिसन्ति शायं जे, जम्हा त उवइसंति को। ९ उवज्झाया जे त हे दी। १० भस्या गाथाया भनन्तरम् एषा नियुक्तिगाथा अधिका-उ त्ति उवओगकरणे पति अ पावपरिवज्जणे होइ। झत्ति झाणस्स कए उत्ति अ ओसक्कणा कम्मे ॥ दी हा (पृ. १४९ गा. ९९९) मा ११ जो को। १२ 'हीयए जंत। हीयइज को हे। १३ "उज्मायेत्यादयः (३०१२-१३-११-१५) चतस्रो नियुक्तिमाः । इत्युपाध्याय नमस्कारः समासः" इति निर्देश: केवलं त प्रतौ ।
-