________________
७७०
विशेषावश्यकभाष्ये
[नि० ७१६उवमायणमोक्कारो सव्वपावपणासणो ।
चतुत्थं होति मंगलं ॥७०७||३९१५॥ णाम ठवणासाधू दव्वसाधू य भावसाधू य। दव्यम्मि लोइयाती भावम्मि य संजतो साधू ॥७०८॥३९१६॥ घडपडरधमादीणि उ साधेन्ता होन्ति दव्वसाधू त्ति । अधवा वि व्वभूता णातव्या दबसाधु त्ति ॥७०९॥३९१७॥ णेव्वाणसाधए जोगे जम्हा साधेन्ति साधुणो। समा य सव्वभूतेसु तम्हा ते भावसाधुणो ॥७१०॥३९१८॥ किं पेच्छसि साधणं तवं व णियमं व संजमगुणे वा । तो वंदसि. साधूणं एतं मे पुच्छितो साहै ॥७११॥३९१९॥
असहाए सहायत्तं करेन्ति[२५८-०]मे संजमं करेन्तस्स । : एतेण कारणेणं णमाम इं सव्वसाधूर्ण ॥७१२॥३९२०॥
साधूण णमोकारो जीवं मोएति० गाधा॥७१३॥३९२१ ।। [साधूण णमोक्कारो धण्णाणं० गाधा] ॥७१४॥३९२२॥ साधूण णमोक्कारों एवं खलु०।
जो मरणम्मि उ० ॥७१५॥३९२३॥ सा० सच्चपाव०
पंचमं होति मंगलं ॥७१६॥३९२४॥ एस पंचणमोकारो सव्वपावपणासणो। मंगलाण च सव्वेसिं पढम होति मंगलं ॥३९२५॥
१त प्रतौ ३९१६ तः आरभ्य ३९२५ पर्यन्ता दश गाथा न सन्ति । तत्स्थाने एवं निर्देश:-"साधुनमस्कारे दश नियुक्तिगाथाः" त । म। २ भस्या (३९१९) गाथाया अनन्तरम अधिका गाथा एवम्-विसयसहनियत्ताणं विसुद्धन्चारित्तनिअमयत्ताणं । तच्चगुणसाहयाण सदायकिरचुज्जयाण नमो ॥ दी हा म। ३ ३९२१ गाथातः ३९२४ गाथाः मुद्रिते हा पुस्तकेन सन्ति । एतासां गाथानां स्थाने "साहूण ममोक्कारों इत्यादिगाथाविस्तरः...... विशेषस्त मुखोग्नेयः" इति निर्देशः । ।