________________
नि० ७२४ ]
सामायिके करणद्वारम् ।
७९७
चक्खुसमचक्खुस पि य । स्थूलसंघातपरिणतं पुद्गलद्रव्यं चाक्षुषम्, सूक्ष्मसंघातपरिणतं च परमाणुदव्यमचाक्षुषम् । अत्र सूक्ष्मसंघातप्रभृतीनां परमाणुप्रभूतीनां च संघातकरणाद्भेदकरणाच्च वैवसिकं करणम् ॥ ४०३७॥ होति पयोगो जीवव्वावारो तेण जं विणिम्माणं । सज्जीवमजीवं वा पयोगकरणं तयं बहुधा ॥ ४०३८|| होति पयोगो जीवव्वावारो इत्यादिः स्फुटार्था ॥ ४०३८ ॥ सज्जीवं [ २६५ - द्वि० ] मूलत्तरकरणं मूलकरणं जमादीयं । पंचण्ड देहाणं उत्तरमादित्तिय सेव ॥ ४०३९ ॥
सज्जीवं मूलुत्तरकरणं इत्यादि । सजीवं प्रयोगकरणं मूलकरणमुत्तरकरणं च । तत्र पञ्च(वा)नामौदारिकादिदेहानामादी (दो) संघातकरणं मूलकरणमुच्यते, उत्तरकरणं तु औदारिक-वैक्रियाऽऽहारकाणामेवाङ्गोपाङ्गादिसम्भवाद् नोत्तरयोर्द्वयोस्तैजस-कार्मणयोः ॥ ४०३९||
तत्र-
मूलकरणं सिरोरेसपट्टी बाहूदरोरुणिम्माणं । उत्तरमवसेसाणं करणं केसादिकरणं च ॥४०४०॥ मूलकरणं सिरोरस ० इत्यादिर्गतार्था ||४०४०॥ संठवणमणेगविधं दोहं पढमस्स भेसजेहिं पि । वण्णादीर्ण करणं परिकम्मं ततियये णत्थि ||४०४१॥
संठवणमणेगविधं इत्यादि । द्वयोरौदारिक- वैक्रिययोः "संस्करणमनेकविधं परिकर्म-प्रथमस्यौदारिकस्य वर्णादिकरणं बहुधा भेषजैरपि जीवप्रयोगाच्च । तृतीये आहारके परिकर्मैच (मैंव) नास्ति ॥ ४०४१॥
1
अथवा अन्यत् करणं प्रायोगिकम् -
संघात - परिसाडणमुभयं करणमघवा सरीराणं । आताण-मुयणसमैयो तदन्तरालं च कालो सिं ॥४०४२ ॥
संघात परिसाडणनुभयमित्यादि । अथवा पञ्चानामपि शरीराणां संघातनम् परिशाटनम् संघात - परिशाटौ उभयाना ( येषा ) मुभयम् एतत् त्रिविधं करणम् ।
१ रपिट्टी त २ कम्मं च को हे त । ३ "संस्थापनम् " - हे० वृ० मु० पृ०१२६३ गा० ३२१५ । मूले तु 'संठवण'शब्दः भतः 'संस्थापनम्' समुचितम्। “संस्करणम्" कोटया० वृ० मु० पृ० ९२५ गा० ४०५८ । ४ 'रौरी त । ५ भए त ।