________________
७९८
विशेषावश्यकभाष्ये
[ नि० ७२४
तत्र संघातकरण (ण) कालः आदानसमय एकः, परिशा टकालः शरीरमोक्षसमयः, एतयोरादान - मोचनसमययोरन्तरालकालः स्वायुष्कं द्विसमयोनः संघात - परिशाटकाल इति । एषां संघात - परिशाटोभयानां (येषाम् ) एष कालविप्रकारोऽभिहितः । तत्र संघात - परिशाटकाला वेकसमयिकाविति नाल्पबहुत्वं स्वविषयकृतम् । उभयकालस्तु बहुविकल्प इति समासतस्त्रेधा- जघन्यः उत्कृष्टः जघन्योत्कृष्ट इति ॥ ४०४२ ॥ तत्र सर्वजघन्यः——
खुड्डागभवग्गहणं तिसमयहीणं जहण्णमुभयस्स | पल्लतियं समऊणं उक्कोसोशलकालोऽयं ॥ ४०४३॥ दो विग्गहम्मि समया समयो संघातणाय तेहूणं । खुड्डागभवग्गहणं सव्वजहण्णद्विती कालो || ४०४४॥ उक्कोसो समऊणो जो सो संघातणासमयहीणो । for ण दुसमयविहीण साडणसमवणीतमि ||४०४५॥
खुड्डागभवग्गहणमित्यादि । औदारिकशरीरस्योभयात्मकः - कालः सर्वनिकृष्टक्षुल्ला (ल्ल) कभवग्रहणं त्रिसमयोनम् - अतीतशरीरमोचनं परिशाटकालमनुभूय विग्रहगेतिसमापन्नस्य शरीरान्तराऽग्रहणाद द्वौ समयौ चक्रे, तृतीयसमयेन शरीरदेशप्राप्ते शरीरसंघातनं समयः एभिखिभिः समयैरूनं सर्वजघन्यमायुष्कं क्षुल्ला (ल्ल)कभवग्रहणं परिभाषितं प्राणापान कालस्यैकस्य सप्तदशभागम् - " खुड्डागभवग्गहणा सत्तरस हवंति आणुपाणम्मि” [ ]। एष जघन्य उभयकालः । अथौदारिकस्यैव उभयकालः - उत्कृष्टः पल्यो पमत्रयं समयोनम् — उत्कृष्टत्वा - दयमविग्रहसमापन्न इहभवात् परभवं गच्छति, इहभवशरीरशाटं कृत्वा परभवायुषः त्रिपल्योपमकालस्य प्रथमसमयेन शरीरसंघातं करोति, ततो द्वितीयसमयादारभ्य संघात - परिशाटोभयकाल इति । तेन संघातनासमयेन ऊनं पल्योपमत्रितयमिति भावनां ॥४०४३-४५॥ .
यद्येवं शाटनसमयोऽपि उभयकालविजातीय इति पर्यन्तसमयः शाटनसमयो व्यपनेतव्यः तस्मिन्नपनीयमाने द्विसमयोनं परयोपमत्रयं भवति, भवतु, किमेकसमयोनमुच्यते सिद्धान्ते :- .
भणति भवचरिमम्मि वि [ २६६ - प्र० ] समए संघाय - साड़णी चेअ परभवपढमे साडणमतो तद्णो ण कालो त्ति ॥४०४६॥
१ सोन्तरा को । २ 'डणे को हे,
'डणं त ।