________________
६२६ विशेषावश्यकभाष्ये
[नि० ६१०अण्णे के पज्जाया इत्यादि । केऽन्ये पर्याया अनुपयुक्ता ये तस्मात् संयमस्थानकण्डकादनन्तगुणास्तच्च तेभ्योऽनन्तभागे वृत्तमिति ? 'किम्'शब्द आक्षेपे, नैव ते सन्तीत्यभिप्रायः ॥३२४१॥ इदमाशङ्कितपूर्वपक्षं चोदकवाक्यमेव-"अण्णे केवलगम्म त्ति ते मती"। अथवा आज़ायदेशीयवचनमन्तराले चोदकपक्षोत्तरप्रदानाय-अन्येऽपि सन्ति पर्यायाः, ते च केवलज्ञानविषयाः भवतोऽस्मदादीनां चाविषय'या) इत्यर्थः । तत्र चोदक आचार्यदेशीयमुपालभते
अण्णे केवलगम्म ति ते मती ते 4 के तदभहिया । एवं पि होज्ज तुल्ला गाणंतगुणतणं जुत्तं ॥३२४२॥ ___ अण्णे गाहा । दुर्बुद्धिरेषा, सर्वाकाशप्रदेशेभ्योऽनन्तगुणाः सर्व एव पर्याया एव। ततस्ते स्तोकाः, तेभ्योऽधिकाः नैव ते सन्ति ।
आचार्यदेशी आह-ननु ज्ञेयपर्याया एवं गृहीता भवन्तु, ज्ञानं केवलं तत्प्रकाशकं तेभ्योऽन्यदस्तीति केवलज्ञानपर्यायास्तेभ्योऽप्यधिका एव इति व्याख्यानात् ।
चोदक आह-एवमपि व्याख्याने ज्ञान-ज्ञेययोस्तुल्यपर्यायत्वात्तुल्या भवेयुस्ते, नानन्तगुणता युज्यते ॥३२४२॥
अथवा आचार्यवचनम्-द्वाभ्यामपि भवद्भयां न ज्ञातः सूत्राभिप्रायः । यस्मात्सेढी सणाणदंसणपज्जाया तेण[२१३-द्वि०]तष्पमाणा सा । इध पुण चरित्तमेत्तोक्योगिणो तेण ते थोवा ॥३२४३॥
सेढी सणाणदंसणपज्जाया। याऽसौ संयमस्थानश्रेणिनिरूपिता सा सर्वा(ब)ज्ञेयपर्यायज्ञानपर्यायसहितैः परिपूर्णास्त(र्णा त)त्प्रमाणा सर्वाकाशप्रभेदानन्तगुणा । इह फुनधारित्राधिकारे चारित्रमात्रोपयोगिन एव ग्रहण(णीय)धारणीयद्रव्यपर्यायाः विवक्षितास्तस्मात्ते स्तोकाः सर्वपर्यायाणामनन्तभागे वर्तन्त इति न कश्चिद्विरोधः ॥३२४३।।
एवमपि पुनरुक्तमेतत्--- णणु सामाइयविसयो 'कि'दारम्मि वि परूवितो पुव्वं । किंध ण पुणरत्तदोसों होज्ज ? इधं को विसेसो वा ? ॥३२४४॥
णणु सामाइय० इत्यादिगंतार्था ॥३२४४॥
"लि' को त हे। २ वि को हे त । ३ "तिया जे त । १ ततस्ते का केइति प्रतौ। ५ 'यणा हे। 'डीइ णात । ६ पुव्विं हेत। कह त हे। दोसा त।