________________
६२५
नि० ६१०]
केषु ! इति द्वारम् । अलङ्कारो भूषणानि । यद्वा अन्यत् शोभार्थ केश-वस्त्र-ताम्बूल वर्णकाऽअनादि विमुञ्चन् मुक्तालङ्कारः, सालङ्कारो वा अन्यतम(मत्) प्रतिपद्यते। तत्रोदाहरणम् ॥३२३५॥
सव्वगतं सम्मत्तं 'सुते चरित्ते ण पज्जवा सव्वे । देसविरतिं पडुच्चा दोण्ह वि पडिसेवैणं कुज्जा ॥६१०॥३२३६॥ एकं पि ण सद्दहतो जं दवं पज्जवं व मिच्छत्तं । विणिउत्तं सम्मत्तं तो सवंहव्वभावेसु ॥३२३७॥
जिनाज्ञा' च । तस्मादशेषज्ञेयरोचनात्.सर्वद्रव्यपर्यायविषयसर्वगतं सम्यक्त्वम्, श्रुत-चारित्रे वर्णितन्यायेन सर्वद्रव्यविषये न तु सर्वपर्यायव्यापिनी ॥३२३६-३७॥
यस्मात्णाणभिलप्पेसु मुतं जम्हा ण य दव्यमणभिलप्पं ति । सव्वद्दव्वेसु सुयं तम्हा ण तु सधभावेसु ॥३२३८॥ बितिय-चरिमव्वताइं पति चारित्तमिह सम्बदव्वेसु । ण तु सव्वपज्जवेसुं सव्वाणुवओगभावातो ॥३२३९॥ णाणभिलप्पेसु मुतं । बितिय-चरिमव्वताई। स्पष्टार्था ॥३२३८-३९॥
श्रुतवत् चारित्रमपि सर्वद्रव्यविषयं सर्वपर्यायानुपयोगादिति उक्तमागमोक्तोपपत्त्यैव न घटते । यस्मात्
णणु सव्वणभपदेसाणंतगुणं पढमसंजमहाणं । छविधपरिचड्ढीए छट्ठाणासंखया सेढी ॥३२४०॥
णणु सव्वणभ० । नन्वेतत् सर्वसम्मतम्-अनन्तानि संयमस्थानानि । तत्र प्रथम पर्यायसंख्या निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणम् , ततो द्वितीयादीनि स्थानानि अनन्तगच्छगतानि षविधपरिवृद्धया षट्स्थानपतितानीति प्रायशः सर्वपर्यायात्मकत्वात् सर्वप्रकृष्टसंयमस्थानं दुर्लक्षम् किं पुनः सर्वाणि समुदितानि ! ॥३२४०॥ तस्मात्अण्णे के पज्जाया जेऽणुवयुत्ता चरित्तविसयम्मि । जे तत्तोऽणंतगुणा जेसिं तमणंतभागम्मि ॥३२४१॥
१ सुय हे। २ सेहणं को हे त दी हा म । ३ असं को। १च को। ५ सव्वं हे त । ६ अत्र किश्चित् त्रुटितमिति भाति । ७ तत्र इति प्रतौ । । तयं को है। ९ मसव्वा इति-प्रतौ। १० °रिको त । ११ यामम इति प्रतौ ।
-