________________
६२४ विशेषावश्यकभाष्ये
[नि०६०८कम्म उव्वे ढेन्तो पवैज्जति विसेसतो तदावरणं । दव् कम्म पदेसे भावे कोधाति हावेन्तो ॥३२३१॥ दारं ॥
दव्वेण य भावेण य । द्रव्यनिर्वेष्टनं कर्मप्रदेशविसंघातः। भावनिर्वेष्टनं क्रोधादिहापनम् । तत्र सर्वमपि कर्म निर्वेष्टमानश्च(ष्टयंश्च)तुष्टयं लभते । विशेषतस्तु तदावरणम्-ज्ञानावरणं श्रुतसामायिकस्य, मोहनीयं शेषाणां त्रयाणाम् । सूत्रगाथायाः पश्चार्धम् णरएसु अणुव्वट्टे दुग तिग चउरं सिउबट्टे । नारकेष्वनुद्वत्तस्तत्रस्थ एव द्विकं लभते । तस्मादुद्वृत्तस्तिर्यक्षु मनुष्येषु ना(चा)गतः स्यात् त्रिकम् स्याच्चतुष्कमपि लभते ॥३२३०-३१॥
नरकोपलक्षणमात्रेण भाष्यगाथासु विशेषविवरणम्तिरिएमु अणुव्वढे तिगं चउक्कं सिया तु उव्वट्टे । मणुएमु अणुव्वट्टे चतुरो 'वि तिथ सिउबट्टे ॥३२३२॥ देवेसु अणुव्वट्टे दुगं ति" चतुरं सिया । उव्वट्टे । उव्वट्टमाणओ पुण सव्वो वि ण किंचि पडिवज्जे ॥३२३३"दा।।
तिरिएमु अणुव्व? । देवेसु अणुचट्टे । उत्तानार्था ॥३२३२-३३॥ णीसवमाणो जीवो पडिवजति सो चतुण्डमण्णतरं । पुव्वपडिवण्णओ पुण सिय आसवओ व "मीसो वा॥६०८॥३२३४॥दारं। __णीसवमाणो इत्यादि । निश्रावयन् कर्म निर्जरयन् चतुर्णामन्यतमं(मत्) प्रतिपद्यते । आश्ना(स्ना)वकः कर्मोपाददते अतः न प्रतिपद्यते । पूर्वप्रपन्नकस्तु स्यात् मिश्रः किञ्चिन्निश्रावयति किञ्चिन्न निश्रावयतीति असावप(पि) स्यात् पूर्वप्रपन्न एव, प्रतिपद्यमानको नास्ति संक्लिश्यमानत्वात् ॥३२३४॥
इदानीमलङ्कारानुगमःओमुक्कमणोमुक्को "ओमुंचंते य केस[२१३-०]लंकारे । पडिवज्जेज्जण्णतरं सयणादीण पि एमेव ॥६०९॥३२३५॥ कहिं ति गतम् ॥
१ निव्वेढन्तो को, निव्वेद हे, निच्चे त। २ पडिव को त । ३ दवं हे त । ४ य म । ५ व को, ति दी हा म। ६ वि दुगं तु दी हा म। . 'यं सिया तु जे । 'यति त । दीपिकायाम् नियुक्तिरूपा । ९ दुगको हे। १.तिग चको त। दीहा म प्रतिषु 'तिग' मास्ति । ११चउरो सिं को, चउक्कं सिंदी हाम। १२ य म । १३ दीपिकायाम् नियुक्तिरूपा तथा इदं ३२३२-३३ गाथाद्वयं म• हे. वृ० पृ० १०९२-९४ निर्युक्तरूपं निर्दिष्टम्
कोटपा. वृ० पृ०७७. नियुक्तिरूपेण मुद्रितं च। १४ नीसवओ को हेत दी हाम। १५ तेः .नन-इति प्रतौ। १६ उम्मु कोहेदी । १७ मणुम्मुक्के कोहे दी। १८ उम्मुं
को दी हा, उम्मुच्च हे त म । १९ समलं दी म । २० दीपु त ।