________________
नि० ६०७ ]
कुत्र ? इति द्वारम् ।
सव्वे विसंठासु । ण जहण्णोगाहणयो । उत्तानार्था ॥३२२३-२४॥ सम्मत्तसुतं सव्वासु लभेति सुद्धासु तीसु य चरितं । goaपडिवण्णओ पुण अण्णतरी तु लेस्साए || ६०४॥३२२५॥
सम्मत्तसुतं सव्वासु । लेश्यायामनुगमे सम्यक्त्व - श्रुतयोर्लाभः सर्वासु लेश्यासु, चारित्रस्य देशविरतेश्च शुद्धासु तिसृषु पीता (त) - पद्मा (भ)- शुक्ला, पूर्वप्रपन्नकोऽपि सर्वास्वेवान्यतरग्रहणात् ॥३२२५॥
६२३
णु मतिसुतातिलाभोऽभिहितो सुद्धासु तीसु लेस्सासु । सुद्धा सुद्धा य कधमिध सम्मत्तसुतलाभो ? ॥३२२६ ॥
णु मतिसुताति । ननु मतिश्रुतज्ञानलाभाधिकारेऽभिहितम् - शुद्धासु तिसृषु च प्रतिपद्यमानकः, इह कथं सर्वासु लभइ (ते) इत्युच्यते ! ॥ ३२२६॥ सुर-णेरइएस दुगं लब्भति ते दव्वलेस्सया सच्वे ।
1
णासु भावलेस्साधिकता इह दव्बलेस्सा तुं ॥ ३२२७॥ दारं ॥ सुर-णेरइएसु । नन्वेतदपि भवताऽऽगमवादिना स्मर्त्तव्यं गत्यनुवादे देवगतौ च नरकगतौ च द्वितयं लभते सम्यक्त्व श्रुते । ते च सर्वेषु नारका द्रव्यलेश्यया वर्णिता:नारकाः कृष्णनौलक (का) पोतलेश्याः । देवनिकायः " तृतीयः पीतलेश्य:" [ तत्त्वार्थ • ४. २ ] तत उत्तरम् विशुद्धतरलेश्या मिथ्यादृष्टयश्चेति, तत्र कथमिति सन्देह एव । तस्मात् सर्वसन्देहेषु “व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादि (द) लक्षणम्" इति । ज्ञानाधिकारे भावलेश्याः प्रकृताः, इह सामायिकाधिकारे द्रव्यलेश्येति सर्वासु द्वव्यलेश्यासु ॥३२२७॥
[२१२ - द्वि०] वर्द्धते परिणामे पड़िवज्जति सो चतुण्हमण्णतरं । एमेवमि वि हायंति ण किंचि पडिवज्जे ||६०५ ॥ ३२२८ ॥ दुविधाए वेतणाए पडिवज्जति सो चतुण्हमण्णतरं । दारं । असमोतो व एमेवं पुण्त्रपडिवण्णए भयणा ||६०६ || ३२२९|| दारं || वर्द्धते परिणामे । दुविधाए । उत्तानार्था ॥ ३२२८-२९।। दव्वेण य भावेण य णिव्वेढें तो लभेज्ज अण्णतरं । दारं ।
ree अणुब्वट्टे दुर्ग, तिगं चैउरं सिउवैट्टे ॥ ६०७॥३२३०॥
१ लहेइ को । २ ओ को हे । ३ वढि हे म । 'वहिते मि जे । ४ य जे । ५ ते जे हे । ५ म० हे० ० पृ० १०९१ इयं ३२२८ गाथा भाग्यरूपा । ६ चिह्नाइ तम । ७ तो को, इन्तो त हन्तो हे, विइढितो दी । ८ तो चउण्ह मण्ण० को हे हा दी मत । ९ दुर्गं दी हा । १० चक्कं दी हा । ११ चटक्कं सिया तु दी जे हा, चउरो को हे म, चउगे सि । १२ उबदे जे ।