________________
२२
विशेषावश्यकभाष्ये
नि०६०३योऽवस्थितपरिणामो लभेत सामायिकं सोऽनाकारोपयोगकालेऽपि लप्स्यते, लब्धित्वात् , केवलदर्शनलब्धिवत् । नन्वयमनैकान्तिको हेतुः, शेषलब्धीनाम[ना]कारोपयोगकालाभावात् , सप(त्य)मेवैतत् , पूर्वप्रमाणानकान्तिकेनैव दूषणोद्भासनम् न साधर्म्यसमं जात्युत्तरम् , किं तर्हि ! तुल्यप्रत्यवस्थानात् स्पष्टमेवोत्तरमिति । नन्वेवं सर्वलब्धीनां साकारोपयोगलाभसूत्रमनर्थकम् । उच्यते-उभयमप्यागमवचनम्, तत् शेषलब्धीनां प्रायोवृत्त्यर्थम्., प्रायोवर्द्धमानपरिणामो लब्धिमाक् इतरस्त्ववस्थितपरिणामो यदृच्छया उपशमसम्यक्त्वलाभकाल एवेति उभयं सार्थकम् ॥३२१७॥
तत इदं गाथाद्वयम्-- पाय च वड्ढमाणो लभते सागारगहणता तेण । इतरो यु जैधिच्छाए उवसमसम्मादिलामम्मि ॥३२१८॥ ऊसरदेसं दड्ढेल्लयं च 'विज्झाति वणदवी पप्प । इय मिच्छस्स अणुदए उसमसम्मं मुणेतव्वं ॥३२१९॥ पायं च वड्ढमाणो। ऊसरदेसं । गतार्थम् ।।३२१८-१९॥
आगमान्तरप्रदर्शनार्थ चउवसामगसेढिगतस्स होति उवसामयं तु सम्मत्तं । जो वा अक[२१२-०]ततिपुंजो अखवितमिच्छो लभति सम्मं ॥३२२०॥ जं मिच्छस्साणुदयो ण हायते तेण तस्स परिणामो । जं पुण सयमुवसंतं ण वड्ढते तेण परिणामो ॥३२२१॥
उवसामगसेविगतस्स । जं मिच्छस्साणुदयो । कृतकरणाऽकृतकरणा च उपशमश्रेणिरिति चागमः सूचितो भवति ॥३२२०-२१॥
दुगपडिवत्ती वेउवियम्मि सव्वाई पुचपडिवण्णो । देसव्वतवज्जाइं आहारादीसु तीसुं तु ॥३२२२॥ दारं ॥
दुगपडिवत्ती। गतार्था ॥३२२२॥ सम्वेसु वि संठाणेसु लभति एमेव सव्वसंघतणे । दारं । उक्कोसजहण्णं वज्जितूण माणं लमे मणुओ ॥६०३॥३२२३॥ ण जहण्णोगाहणयो पवज्जते हो ज दोण्णि पडिवण्णो । उक्कोसोगाहणओ दुधा वि दो तिणि तु तिरिक्खो ॥३२२४॥ दारं॥ ', '' को है । २ ‘णे को । ३ उ को है । ४ जई को है त । ५ बड़े को, दढि' हे त । ६ व° को हे । ७ सामियं जे । ८ माणे हे । ९ दोपण होज्ज़ को हेत।