________________
नि० ७२८ ]
प्रत्याख्यानपदनिरूपणा ।
दव्वस्स व दव्वाण व दव्वभूतस्स दव्वहेतुं वा । torturerrari णिहादीण व सव्वं पि ॥ ४२२९|| दारं | 'भिक्खयराणमतिच्छा, पडिसेधो रोगिणो व्व किरियाए । सिद्धं पच्चखातो जध रोगी सब्ववेज्जेहि ॥ ४२३० ।। दारं ।
दव्त्रस्स व । द्रव्यस्य द्रव्ययोर्द्रव्याणां वा द्रव्यभूतस्य वा द्रव्यहेतोर्वा यत् प्रत्याख्यानं तद् द्रव्यप्रत्याख्यानम्, द्रव्य भूतप्रत्याख्यानं भावविरहितं निह्नवादिप्रत्याख्यानम् । भिषग्न (व) राणां प्रसिद्धम् - रोगिणः क्रियायाः प्रतिषेधः प्रतिषेधप्रत्याख्यानम् । लोके सिद्धमिदम् - प्रत्याख्यातोऽयं सर्ववैद्यैरिति ॥४२२९-३०॥
भावस्स भावतो भावहेतु [ २७८ - प्र० ] मध भाव एव वाभिमतं । पच्चक्खाणं दुविधं तं सुतमिह णोसुतं चेव ||४२३१॥
भावस्स भावतो । भावस्य प्रत्याख्यानम् - सावद्ययोगस्य पापक्रियायाः निषेधनम् । भावतः अशुभात् परिणामात् पापक्रिया निर्वृत्तिर्जायते । भावहेतोर्वा सर्वकर्मक्षयो भावः परिनिर्वाणम्, तदर्थं भावप्रत्याख्यानम् । भाव एव प्रत्याख्यानम् इति समानाधिकरणसमासः, भावात्मकत्वात् सावद्ययोगविरतेः । तच्च द्विविधम् श्रुतप्रत्याख्यानम्, नोश्रुतप्रत्याख्यानं च ॥ ४२३१॥ श्रुतप्रत्याख्यानं द्वेधा—
८४३
पुर्व गोपुव्वसुतं पच्चक्खाणीति पुव्वसुतसुतं । आतुरपच्चक्खाणादियं च णोपुव्वतमुतं ॥४२३२ ॥
पु णोपुव्वसुतमित्यादि । पूर्वश्रुत प्रत्याख्यानम् - प्रत्याख्यान संज्ञिस (तं) पूर्व प्रत्याख्यानपूर्वं (र्व) श्रुतप्रत्याख्यानम् । आतुरप्रत्याख्यानादिकमिति विस्तर आर्षग्रन्थेष्वेव । एवं श्रुतप्रत्याख्यानं गतम् ॥४२३२||
१ भिक्त अदाणम० हे । २ अस्मिन् प्रत्याख्यान निरूपणे श्रीवृत्तिकारः केवलं 'रोगिणो ' इत्यादिपदनिर्दिष्टं व्याख्यातवान् परन्तु 'भिक्खयराणमतिच्छा' इति पदं न व्याख्यातवान् । तद्व्याख्यानम् एवम् — भिक्षादीनाम् अदाने 'अतिच्छ' – 'अतिगच्छ' इति – 'अदित्सा' वा इति · वचनम् - अतिगच्छ प्रत्याख्यानम् अदित्सा प्रत्याख्यानं वा एतद्भावरूपं निरूपणम् हा० वृ० मु० पृ• ४७८, म० वृ० मु० पृ० ५७९, हे० वृ० मु० पृ० ५३१९ । अत्र मूलगाथायां सूचितः 'अतिच्छ' शब्द ः 'अतिगच्छ' इति क्रियासूचकः अथवा 'अदित्सा' इत्यर्थसूचकः स्वीकृतः । ३ अत्र गाथायां 'रोगिणो व्व' इत्येव उपमासूचकः 'व्व' शब्द 'इव' अर्थः प्रयुक्तः । यथा वैद्या रोगिणं प्रत्याख्याति -- नायम् अधुना उपचारयोग्यः चिकित्सायोग्यो वा तथा यः कश्चित्क्रियां प्रत्याख्याति क्रियानिषेधं करोति तस्य प्रत्याख्यानं प्रतिषेधप्रत्याख्यानम् इत्येवं भावः प्रतिभासते । ४ वाण ति पु० को हे त । ५ " यत् प्रत्याख्यानसंज्ञितं नवमं पूर्व तत् पूर्वश्रुत प्रत्याख्यानमुखम् ' - मलधा० हे० बृ० मु० पृ० १३२० । ६ 'आतुर प्रत्याख्यानादिकं तु श्रुतं मो पूर्वश्रुत प्रत्याख्यानमुक्तम्, तस्य पूर्व गतबाह्यत्वेन पूर्वश्रुतत्वायोगात् " - मलधा० हे० ० मु० पृ० १३२० ।
१०६