________________
नि० ७२७] सर्व कतिविधम् ? कोऽसौ योगः १
कम्मक्खय० इत्यादि । कर्मणां क्षयादेव सर्वः का(क्षा)यिकः, मिश्रः पुनः क्षायोपशमिकः, स सर्वप्रतिबन्धकर्मणां क्षयादुपशमाद् वेति मिश्रस्वभावः । अथ शब्दः परिसमाप्त्यर्थः । एतावन्ति भावोदाहरणानं ति । सर्वः परिणामिको भावः द्रव्यपरिणामस्वभाव इति । एवं सप्तप्रकारः सर्वनिक्षेपः ॥४२२१॥
इह पुनरशेषसर्वेणाधिकार इतिअधिगतमऽसेससव्वं विसेसतो सेसयं जधाजोगं । गरहितमवज्जमुत्तं पावं सह तेण सावज्जं ॥४२२२॥
अधिगतमसेस० । इह विशेषतो निरवशेषसर्वमुपयुज्यते, अन्यानि तु यथायोगं सम्बन्धनीयानि । गाथापश्चार्धेन सावद्यनिरूपणमिति । गरहितमवद्यम्-उच्यतेपापमित्यर्थः, सहावधेन सावधः ।।४२२२॥
अथवा अन्यथोच्यतेअधवेह वज्जणिज्जं वज्ज पावं ति सहसकारस्स । दिग्धत्तादेसातो स[२७७-द्वि०]हवज्जेणं ति सावज्जं ॥४२२३॥ दारं ।
अधवेह वज्जणिज्ज । 'वृजी वर्जने' वर्जनीयं वयं पापम् , सह वयेन सवय॑ः प्राकृते सक(का)रस्य दीर्घादेशात्-सावयः ॥४२२३।।
__ कोऽसा ! योग इति पुंलिङ्गाभिधानात् तस्य च व्याख्यानम्जोगो जोयणमाऽऽतकिरियासमाधाणमाऽऽतवावारो। जीवेण जुज्जते वा जतो समाधिज्जते सो त्ति ॥४२२४॥ जं तेण जुज्जते वा स कम्मणा जे व जुज्जते तम्मि । तो जोगो सो य मतो तिविधो कायादिवावारो ॥४२२५।।
जोगो जोयणमित्यादि । “युजिर् योगो(गे)' 'युज समाधौ वा' तस्य-भावे, कारके 'घ'-योगः आत्मकर्मसम्बन्धः आत्मक्रियासमाधानं वा । यः कश्चिदात्मव्यापारः स योग मु(उ)च्यते । अथवा युज्यते स आत्मना सहेति कर्मणि वा कारक(के, योगःआत्मनि समाधीयत इत्यर्थः । तेन वा युज्यते आत्मनि स कर्मणेति योगः करणे कारके । अथवा युज्यते तस्मिन्निति अधिकरणे कारके योगः । स च त्रिविधः काय-वाङ्मनोऽभिव्यापारः ॥४२२४-२५॥
जोगा जे । २ "रियसमा त। ३ स साहिज्जए सो को। १ कम्मुणा