________________
७०७
नि०६६२]
वस्तुद्वारम् । अरहन्तणमोकारो जीवं मोएति भवसहस्साओ । भावेण कीरमाणो हो[२३४-द्वि०]ति पुणो बोधिलाभाए ॥३५६६॥
अरहन्तणमोक्कारो इत्यादि । ॥३५६६।। स चायं चतुर्विधो नामादिरस्यां गाथायामुपात्त इति द्वितीयगाथया व्याख्यायतेअरहन्ताऽऽगारवती ठवणा, णाम मतं णमोकारो । भावेणं ति य भावो दव्यं पुण कीरमाणो त्ति ॥३५६७॥ इय णामातिचतुविधवज्झमंतरविधाणकरणातो। सो मोएति भवातो होति पुणो बोधिबीयं च ॥३५६८॥
अरहन्ताऽऽगारवती ठवणा इत्यादि । 'अर्हन्तानाम् [हंताम्] नमस्कारः' इति पदद्वयम् । तत्रार्हच्छब्देन बुद्धिस्था ति[इति] स्थापना। नमस्कारः-नमस्कारशब्द एव नामनमस्कारः। 'भावेन' इति उपयोगात्मको भावनमस्कारः। 'क्रियमाणः' इति शब्दात्मकत्वाद् द्रव्यनमस्कारः । इय णामातिचतुविधेत्यादि । एवं बाह्याभ्यन्तरमेदस्य चतुर्विधस्य-नमस्का(कोरणम्-प्रयोगः मोचयति भवसहस्रेभ्यः । 'सहस्र'शब्दो यद्यपि दशशतसंख्यायां वर्तते तथाऽप्यर्थादनन्तसंख्यायामवगन्तव्यः-अनन्तभवना(भवाद् मोक्ष प्रापयतीत्युक्तं भवति । यस्य वा कदाचित् तद्भवे मोक्षप्राप्तिन भवेत् तं प्रत्युच्यतेभवति पुनर्बोधिलाभाय-तस्याऽप्यनन्तरभवे पुनर्बोधिबीजमसौ भवति ॥३५६७-६८॥
अरहंतणमोक्कारो धण्णाण भवक्खयं करेन्ताणं । हितयं अणुंम्मुयंतो विसोत्तियावारयो होति ॥६६२॥३५६९॥ धण्णा णाणातिधणा परित्तसंसारिणो पतणुकम्मा । भवजीवितं पुण भवो तस्सेह खयं करेन्ताणं ॥३५७०॥ इहै विस्सोतो गमणं चित्तस्स विसोत्तिया अवज्झाणं । अरहन्तणमोक्कारो हितयगतो तं णिवारेति ॥३५७११॥
अरहंतणमोक्कार० इत्यादि । 'धन्याः' ज्ञान-दर्शन-चारित्रधनाः, 'परित्त(परिमित)संसारिणः' 'प्रतनुकर्माणः' तद्भवजीवितम्-'भवः' 'तस्य' क्षयः भवक्षयः तं
१ कुणं' दी हा। २णुमुहे, । ३ इय त ।