________________
७०६ विशेषावश्यकभाष्ये
[नि० ६६१पब्भीकरणं णामणमधवा णासणमतो जधाजो गं । णेयं रागादीणं तण्णामातो णमोहता ॥३५६१॥
पन्भीकरणं णामणमित्यादि । 'नमो अरहंता गं' इत्यादिप्राकृतशब्दश्रवणादनेक शब्दान्तरं श्रुतिसामान्याद् अक्षरैकदेशसाधाद्वा बहु प(प्र)प्लवते । तन्निरुक्तविधानान्याचष्टे-निरुक्तं व्याख्यानाङ्गमिति-तत्र नमः प्रह्वीकरणः रागाधर्थानां प्रीकरणान्नामनात् । “अनेकार्था धातवः" [ ] इति वा रागादिनाशनं कृतमेवेति यथायोगं नमोऽहस्तेि भगवन्तः । अथवा 'अरीणां हन्तारः' इति निरुक्तिः ॥३५६१॥
के पुनस्ते रिपवः ? इति चेत् अत इयं गाथाइन्दिय-विसय-कसाए परीसहे वेतणा' उवस्सग्गे । एते अरिणो हंता अरिहन्ता तेण उच्चन्ति ॥३५६२॥ इन्दिय० इत्यादि । गतार्था ॥३५६२॥
अथवा .'नमोऽर्हाः' इत्यत्र इन्द्रियादीनां नामितत्वान्नाशितत्वाद्वा पुनरुक्तमरित्वम्, अतोऽन्येऽरयो व्याख्यायते(न्ते) । ते च अष्टौ ज्ञानावरणादिसंज्ञाः-सामान्यसंज्ञया तु अष्टविधं कर्मेति संगृहीतम्
अट्ठविध पि य कम्मं अरिभूतं होति सव्वजीवाणं । तं कम्ममरिं हंता अरिहंता तेण उच्चन्ति ॥३५६३॥ अट्ठविधं पि य इत्यादि । एवं च 'अरिहन्तारः' इति गतार्था ॥३५६३॥ ___ अथवा 'अर्ह पूजायाम्' अर्हन्तीति-पचायच् कर्तरि- अर्हाः, तेषां वन्दनाद्य
र्हाणां नमस्कार इति-देवाऽसुर-मनुष्येभ्यः पूजामर्हन्ति प्राप्नुवन्ति तद्योग्यत्वात । 'नमो रहंताणं' इति अकारो नैवादौ । किं तर्हि ? रजो हन्तार:-रजः कर्म अष्टविधम्-तेभ्यो वा रजोहन्तृभ्यो नम इति । तत इदं गाथाद्वयम्
अरिहन्ति वन्दण-णमंसणाणि अरहन्ति पूय-सक्कारं । सिद्धिगमणं च अरहा अरहन्ता तेण वुच्चंति ॥३५६४॥ देवासुरमणुओणं अरहा पूया सुरुत्तमा जम्हा । अरिणी रयं च हन्ता अरिहंता तेण वुच्चन्ति ॥३५६५॥ अरिहन्ति वन्दण । देवासुर० इत्यादि । भावितार्था एवमियम् ॥३५६४-६५॥
१ पहवीक है त । १ °मण को। ३ ग° को । ४ मोऽरिहया को, मोs. रहा हे, मो अरहा त। ५ अतः परम् ३५६२ गाथताः ३५६५गाथापर्यन्ताश्चतस्रो गाथाः त तथा हे प्रतौ नोपलभ्यन्ते परन्तु तासां स्थाने त प्रतौ 'इंदिय" इत्यादिकाबतलो गाथाः' इत्येवम् अक्षराणि दृश्यन्ते । ६ °णाओ म । ७ वुच्च° को दी हा
म। ८ बरं को । ९ पुएसुदी हाम। १० °माण च जेत। ११ णो हंता . रयं हन्ता जे को दीहा।