________________
नि० ६६१]
वस्तुद्वारम् ।
ज्ञातः प्रद्वेषात् पूर्वभवानुबन्धक्रोधाद्वा क्वचिद् मीमांसन्तः - ' किमयं तपश्चरणाच्चालयितुं शक्यः ? इति अथवा विमात्रया - विविधा मात्रा विमात्रा हासादीनि बहूनि कारणानि, विशिष्टा वा मात्रा विशिष्टं प्रयोजनं तेन 'अस्मत् स्थानं विशिष्टतपस्विनाऽधिष्ठीयते' इति निदानकरणार्थम् । विगता वा मात्रा - विनैव प्रयोजनेन - अप्रत्ययकारणमेव । एवं मानुष्यकोऽप्युपसर्गः । 'यस्तु चतुर्थः आत्मसञ्चेतना शरणार्थ वा स्थानपरिग्रहरक्षणार्थं वा, अथवात्र सञ्चेतनाकृतः घट्टन-स्तम्भन प्रपतन-लेशनादिना
॥३५५३-५४॥
तत्रोदाहरणानि आवश्यकचूर्ष्या दिव्याख्यानिक प्रतिबद्धानि
रागेऽरहदत्तादी, णावियणन्दातयो य दोसम्मि । कोमि परसुरामादयो, सुभूमादयो माणे || ३५५५ || मायाए सुआदीया, लोभम्मि य लुद्धणंदेवणियादी । सोम्म पुप्फसालादि, लोयणे वणिसुतादीया || ३५५६॥
प्पियादि घाणे, त सोतासादयो य रसणम्मि । फासिन्दियम्मि तव्विसयगिद्धरागादयो या || ३५५७॥
७०५
या परीसहजए सुरिन्ददत्तादयो जधोवणया । दिव्वम्मि वन्तरीसंगमे य जतिलोभणातीया ॥ ३५५८॥ गणिया सोमिल धम्मोपदेसणे साल जोसितादीया । [ २३४ - प्र० ]तिरियम्मि साण को सिय- सीहाऽचिरसू तियैगवाती ॥३५५९ ॥
कर्णुअ-कुदणाभिपदणादिगत्तसंलेसणातओ या । आतोदाहरणा वात-पित्त-कफ-सण्णिवाता वा ॥ ३५६०॥
risरहदत्तादीत्यादिगाथाप्रपञ्चः ।। ३५५५-६०॥
णामयन्ता णमोऽरिहा [३५०७ ] इत्यस्य व्याख्यानम् -
१ अत्र भाशयस्पष्टीकरणाय कोटया • वृ० पृ० ८४६ तथा हे०वृ० पृ० ११७५ द्रष्टव्यम् । २ भोम्मा को । ३ दवाणियओ को । ४ घाणेंदियंमि गंधप्पिओ य रसणंमि रायसोदासो को । ५ °तिगावा' को । ६ गुगपडणपवडणया घट्टणय सले को । ७ अहवा संवेदणि बात को मु०प०८४४ ।