________________
७०४
विशेषावश्यकभाष्य [नि० ६६९ननु च लाभक्रमः-पूर्व कर्मक्षयोपशमाल्लब्धीन्द्रियम् , ततो निर्वृत्युपकरणे, तत उपयोग इति किमर्थं क्रमभेदः ! उच्यते, द्रव्येन्द्रियग्रहणसामान्यात् क्रमभेदः । तत इयं गाथा--
लाभक्कमो तु लद्धी णिच्चत्तुवकरणतो वओगो य । दग्विन्दिय-भाविन्दियसामण्णातो कमो भिण्णो ॥३५५०॥ दारं ।
लाभक्कमो तु इत्यादि । गतार्था । इन्द्रियद्वारम् ॥३५५०॥
अथ परीषहद्वारम्परिसोढब्वा जतिणा मग्गाऽविच्चुति-विणिज्जराहे । जत्तो परीसहा ते खुधादयो होन्ति बावीसं ॥३५५१॥ दारं ।
परिसोढव्या जतिणा इत्यादि । "मार्गाऽच्यवन-निर्जराथ परिषोढव्याः परीपहाः" [तत्त्वार्थसू०९, ८] इति सूत्रेणैव निर्वचनं कृतम् । यत एवं तस्मात् ते परीषहाः। ते च द्वाविंशतिः परिसंख्यातः एवम्-क्षुत्-पिपासा-शीतोष्ण-दंशमशक-नाग्न्याऽरतिस्त्रीचर्या-निषया-शव्याऽऽक्रोश-वध याचनाऽलाम-रोग-तृणस्पर्श-मल-सत्कारपुरस्कार-प्रज्ञाऽज्ञानाऽदर्शनानि विस्तरशोऽनुगन्तव्याः ॥३५५१॥
अथ उपसर्गद्वारम् -- उवसज्जण[२३३-द्वि०]मुवसग्गो तेण तओ व उवर्सिज्जते जम्हा । सो दिव्व-मणुअ तेरिच्छियाऽऽतसं चेतणाभेतो ।।३५५२॥
उपसज्जणमुवसग्गो इत्यादि। सामीप्येन सर्जनमुपसर्गः, उपसृज्यतेऽनेनेति वा उपसर्गः करणसाधनः, उपसृज्यतेऽसाविति कर्मसाधन उपसर्गः । स च प्रत्ययभेदाच्चतुर्विधः-दिव्य-मानुष-ति[]र्थग्योनाऽऽत्मसंवेदनाभेदात् ॥३५५२॥ ___ तत्र दिव्या इमैः कारणैःहास-प्पतोस-चीमसतो विमाताय वा भवे" दियो । एवं चिय माणुस्सो कुसीलपडिसेवण चउत्यो ॥३५५३।। तिरियो भय-प्पदोसाऽऽहाराऽवच्चादिरक्खणत्यं वा। घट्टण-यंभण-पवडण-लेसणतो वाऽऽदसंचेतो ॥३५५४"।
हास-प्पतोस-वीमंसतो विमातायेत्यादि । दिवि भवो दिव्यः ‘यौः' इत्युपलक्षणया देवयोनिकृतः सर्व एव । तत्र व्यन्तराः क्रीडाप्रधानाः हासादुपसर्ग कुर्युः, केचिदव
मे है। २ °ण उव है। ३ को को हे त । °हेक हे त।५ जुत्ता को हे। प्रती लाभ-वधरोग इति । ७ प्रतौ 'ज्ञानदर्शना इति । अस्य 'अज्ञानपरीषह' इत्यपि संज्ञा । 4 °सज्ज हे ९ संवे° को हे। १. ऐं को, ए हे, इत । ११ वो हे। १२ हे। १३°हत्य हे त।१४ वाऽऽयसंवेओ को। १५ अतः परं 'रागेऽरहदत्तादी' [गा०३५५५] इत भारभ्य 'मातोदाहरणा' इति मा०३५६०पर्यन्ताः यह गाथा न सन्ति तहे।