________________
७०८ विशेषावश्यकभाष्ये
[नि० ६६३'कुर्वताम्' 'हृदयम्' अमुञ्चन् विस्रोतोगमनं निवारयति-विस्रोतोगमनमव[प]ध्यानम् । विस्रोतसिका-विशेषेण वा स्रोतस्य भावेन्द्रियाख्यस्य गमनम् अन्यत्राव(प)ध्याने प्रवृत्तिः विस्रोति(तसि)का ना(ता) निवारयति-धर्मध्यानैकलम्बनतां करोत्यर्थः॥३५६९-७१॥
अरहंतणमोक्कारो एवं खलु वण्णितो महत्थो त्ति ।
जो मरणम्मि उवग्गे अभिक्खणं कीरती बहुसो ॥६६३॥३५७२॥ . अरहंतणमोकारो एवं खलु वणितो इत्यादि । महान् अर्थो यस्य स 'महार्थः' अल्पाक्षरोऽपि द्वादशाङ्गार्थसङ्ग्राहित्वाद् महार्थः महार्घमूल्यमहाथरत्नवत् ॥३५७२॥ ____ ज्वलनादिभयेषु त्वरिततरं तस्य परिग्रहात् अथवा 'महत्थ' इति-प्राकृतशब्दसमानश्रुतेः-महास्त्रम् अस्त्रमायुधम् तदमोघं स्वकार्यनिर्वृत्त्यवश्यंभावात् महास्त्रमुच्यते, तत्र युधि अतिभये किलापतिते प्रयुज्यते न सर्वकालम् , अत एव तस्य देवतापरिग्रहास्त्रत्वम् । अतोऽसौ ज्वलनादिमहायुद्धभयातिरिक्ते मरणकाले महार्थत्वाद् महास्त्रत्वाद्वा परिगृह्यते । अत इदं गाथाद्वयम्
जलणादिभए सेसं मोत्तुं उदगरयणं महामोल्लं । जुधि 'वातिभए घेप्पति अमोहमैत्थं जध तधेह ॥३५७३॥ मोत्तुं पि बारसंगै स एव मरणम्मि कीर[२३५-०]ते जम्हा । अरहन्तणमोक्कारो तम्हा सो बारसंगत्थो ॥३५७४॥
जलणादिभए । मोत्तुं पि बारसंगं इत्यादि । भावितार्था ॥३५७३-७४॥
कथं च द्वादशाङ्गो(ङ्गार्थों) नमस्कार इति ? तदुच्यतेसव्वं पि बारसंगं परिणामविसुद्धिहेतुमेत्तायं । तक्कारणभावांतो किध ण तदत्थो णमोक्कारो ? ॥३५७५॥
सव्वं पि बारसंग । समस्तद्वादशाङ्गप्ररूपितार्थाभिधायी नमस्कारः, परिणामविशुद्धिहेतुल्वात्, समस्तद्वादशाङ्गवत् ॥३५७५॥
ण हु तम्मि देसकाले सक्को बारसविधो मुतखंधो । सचो अणुचितेतुं 'धन्तं पि समत्थचित्तेणं ॥३५७६॥ एक्कम्मि वि जम्मि पते संवेगं कुणति चीयरागमते । तं तस्स होति गाणं जेण बिरागत्तणमुवेति ॥३५७७॥ १ वाविमरे जे । वाऽभिभवे मलय० वृ• मुदित पृ. ५११ प्र० । २ सत्य को। ३ 'ग मरणाइमएमकों को दे त । ४ का त । ५ य विचि ताई धन्तम् - भतिशयेन ।