________________
नि० ६६४ ]
वस्तुद्वारम् ।
एक्कम्मि वि जम्मि पते संवेगं कुणति वीतरागमते । सो तेण मोहजालं छिन्दति अज्झप्पजोगेणं ॥ ३५७८ ।।
I
हुम्म देसाले इत्यादि । एक्कम्मि वि जम्मि पते । तथा पुनरपि एक्कमिव जम्मीत्यादि । जो मरणम्मि उवग्गे । [ गा० ३५७२] एषामक्षराणां व्याख्या-मरणसमीपमुपैग्रहं मरणम् । व्यवहारनयमतौ तस्मिन् काले मरणशब्दः । निश्चयनयमतं तु
“समये समये म्रियते मरणेनाssवीचिकेन कर्मवशात् ।
कर्मणः आयुष्कस्य हि जी [वि]तमिति वेदनं प्रोक्तम्" [ ] ॥३५७६-७७-७८॥ ववहारात मरणे तं पतमेगं मतं णमोक्कारो ।
अण्णं पि णिच्छयातो तं चैव य बारसंगत्थो ।। ३५७९ ॥
७०९
ववहारातो मरणे इत्यादि । तस्माद् व्यवहारनयमतात्मके मरणे पदसमुदायोऽपि नमस्कारः पदमेवेत्युपचर्यते । तदेकं नमस्कारः अन्यदपि च पदं तस्मिन् काले वैराग्यज्ञानार्थम्, तदेव पदं नमस्कारपदमेव, द्वादशाङ्गार्थत्वात् ॥३५७९॥ जं सोऽतिणिज्जरत्थो पिण्डयत्थो वैन्नितो महत्थोति । कीरति णिरंतरमभिक्खणं तु बहुसो बहू' वारे ||३५८०॥
जं सोऽतिणिज्जरत्थो । यस्माच्चासौ निर्जरार्थः पिण्डकार्थो वा तस्माद् महार्थः । 'क्रियते' इति वर्त्तमानकालव्यापारवन्निरन्तरं सततम् अभीक्ष्णं बहुशः अभ्यावृत्त्येत्यर्थः ॥३५८०॥
अरहन्त मोक्कारो सव्वपावपणासणो ।
मंगलणं च सव्वेर्सि पैढमं हो ति मङ्गलं ॥ ६६४॥३५८१ ॥
पंसेति, पिति व हितं पाति भवे वा [ २३५ - द्वि० ] जियं जैतो पावं । तं सव्वमसामण्णजातिभेतं पण सेति ॥ ३५८२ ॥ णामादिमंगलाणं पढमं ति पधाणमधव पंचण्ड | पढमं पधाणतरयं च मंगलं पुव्वमणितत्थं ॥ ३५८३ ॥
॥ इति अन्नमस्कारः समाप्तः ॥
४
१ " उपाये" कोटया • वृ० मु० पृ० ८४९ गा०३०१५ | २ पिंडत्थो को है । ३ वत्ति जे म । ६ हवइ को दी हा म । ७ 'ब' को है ' इत्येतां नमस्कार नियुक्ति पुरुषः अन्तकाले मोक्षावाप्तिर्भविष्यति इति' जे ।
० ३५९२ । हे० वृ० मु० पृ० ११७८ वारा को, वारो त । ५ पु दी हा । ८° हे त । ९ अत्र गाथासमाप्तौ नित्यम् अनुपालयति तस्य अचिरात् कालात्