________________
विशेषावश्यकभाष्ये
[नि० ६५१सो सम्मण्णति ण गुणं । ऋजुसूत्रः स्वगुणं निजादाधारादाधारान्तराधारं न सम्मन्यते, द्रव्यं तु द्रव्यान्तराधारम् । किमिति न सम्मन्यते-तत्र को दोषः । इति दोषाभावाभिप्रायेण पृच्छति ॥३४३९॥
अथ शब्दनयमतम्--- जं गाणं चेथे णमो सद्दातीणं ण सद्दकिरियाओं। तेण विसेसेण तयं बज्झम्मि ण तेऽणुमण्णन्ति ॥३४४०॥
जं णाणं चेअ णमो इत्यादि । पूर्वमेव भावितार्था ॥३४४०॥ इच्छति अवि उज्जुमुतो किरियं पि स तेण तस्स का वि । इच्छन्ति ण सद्दणया णियमातो तेसि जीवम्मि ॥३४४१॥ ॥दारं ।
इच्छति अवि उज्जुसुतो इत्यादि । ज्ञानं मुक्त्वा ऋजुसूत्रः क्रियामपि नमस्कारमिच्छति । तेन तस्य नयस्य नमस्कारः कायेऽप्यचेतने भवति, न केवलं जीवे । शब्दनयास्तु ज्ञानमेवैकं नमस्कारः, न क्रिया, न शब्द इति ब्रुवते । तस्मात् तेषां नियमत एव जीवे नमस्कारो नाजीव इति ॥३४४१॥कस्मिन् ! इति द्वारं गतम् ।
अथ कियच्चिरमसौ भवति ? इति स्थितिरुच्यतेउवओग पडुच्चंऽतोमुहुत्तलद्धी जहण्णयं चेव । उक्कोसं 'छासहिं सागरें अरिहाति पंचविधो ॥६५१॥३४४२॥
उपओग पडुच्चंऽतोमुहुत्त० इत्यादि। उपयोगं प्रतीत्यान्तर्मुहूर्त तिष्ठति जघन्यतः, उत्कर्षतश्च । लब्धि प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमेव, उत्कर्षतः षट्षष्टिः सागरोपमाणि स्थितिरित्युक्तम् गाथापर्यन्तखण्डे ॥३४४२॥ .
'कतिविधो' [३३९१] ? इति द्वारप्रतिनिर्देशः–'अरिहाति पंचविहो' । तस्य भाष्यगाथा
सो कतिविधो त्ति भणिते पंचविधो, भणति णणु पुराऽभिहितं । एक्कं णमोभिधाणं केण "विसेसेण पंचविधं ॥३४४३॥
१ बेह य हे, बेइ को। २ सहरुईण को। ३ या वि को हे त । " से पि ५ 'द्धीए उ हे, द्धीइ दी हा म त । ६ होइ हे, होइ उ दी हा मत । ७ जहन्ना हे, जहन्नो दी हा म त । ८ °सहिया हे त, सढ़िई दी म, सद्विइ हा । ९ छावट्ठी को, वटि हे दी म त । १. 'राई जे. रा हे दी हा । ११ विहाणेण को हे त ।