SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ नि० ६५० ] प्ररूपणाद्वारम् । ६७९ जीवम्मि अजीवम्मि वे सम्मि परम्मि व विसेसणेऽभिण्णो । ण य भेतमिच्छति सदा से णमो सामण्णमेत्तस्स ॥३४३४॥ जीवम्मि अजीवम्मि वेत्यादि । गतार्था ॥३४३४॥ यस्मात् संग्रहनयमतमिदम्जीवो णमो ति तुल्लाधिकरणतं बेति ण तु स जीवम्मि । इच्छति वा सुद्धतरो तं जीवे चेों णण्णम्मि ॥३४३५॥ जीवो णमो त्ति इत्यादि । 'जीवः' 'नमः' इति च सामान्या(ना)धिकरण्यमेवेछति । अभेदवादिनो हि जीवे आधारेऽर्थान्तरभूते नमस्कार इति व्यपदेशो नास्य नयस्य । अथवा अत्यन्ताभेदं एवाधाराधेययोरिति किश्चिद्विशेषमात्राभ्युपगमाज्जीव एव नमस्कारो नान्यस्मिन् वस्त्वन्तरे ॥३४३५॥ उज्जुमुतमतं गाणं सद्दो किरिया वे जं णमोक्कारो । होज्ज ण हि सव्वधा सो मतो तदत्यंतरभूते ॥३४३६॥ उज्जुसुतमतं गाणं इत्यादि । स्फुटार्था ॥३४३६॥ सगुणिम्मि णमोक्कारो तग्गुणतो णीलता व पण्णम्मि । इधरा गुणसंकरतो सम्वेगत्तातयो दोसा ॥३४३७॥ सगुणिम्मि णमोक्कारो इत्यादि । स्वगुणिन्येव जीवे नमस्कार इति युक्तम् न गुण्यन्तरे, तद्गुणत्वात् । यत्र(पत्रे) नीलतादिवत् । इतरथा यद्यन्यगुणोऽप्यन्यस्मिन् गुणिनि संक्राम्यते ततो गुणसंकरैकत्वादयो दोषाः ॥३४३७॥ भिण्णाधारं 'पिच्छति णणु उर्जुमुतो जघा वसति खम्मि । [२२६-०]दव्वं तत्थाधिकतं गुणगुणिसंबन्धिचिन्तेयं ॥३४३८॥ ___ ननु चर्जुसूत्रोऽन्याधारमपीच्छति-आकाशे वसतीति । सत्यम् , द्रव्यविवक्षायां भेद एवंविधो दृष्टः इतीच्छति । न पुनर्गुणगुणिसम्बन्धविवक्षायां भेदेनैव भवितव्यमिति ॥३४३८॥ सो सम्मण्णति ण गुणं णिययाधारंतरासयं इधरा । को दोसो जति दव्वं हवेज्ज दव्वंतराधारं ॥३४३९॥ १ वि त । २ नास्ति को है ।३ नेइ त। ४ चेव को हे त। त।५ य को, चहे। ६ ओ को हे त । ७ पत्तम्मि हे, पत्तस्स त । ८ ऽ को। रिउसुत्तो हे, रिजुसुत्तो को। १. 'तयास को है।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy