________________
[ नि० ६६१
अथ नाम-स्थापना-द्रव्य भावक्रोधचतुष्टयप्ररूपणा । तत्र नाम स्थापने सर्वत्र तुल्ये इति न निर्दिष्टे । द्रव्यकोधप्ररूपणादुविधो' दव्वक्खेवो कम्मद्दव्वे य णो य कम्मम्मि । कम्मtoonist तज्जोग्गा पोग्गलाऽणुदिता ॥ ३५३४॥ णोम्मदव्वकोधो णेयो चम्मार - पीलिंकोधादी | जं कोघवेतणिज्जं समुदिष्णं भावकोधो सो || ३५३५ ॥
दुविध दव्वक्खेव इत्यादि । गाथाद्वयं प्रायशो भावितार्थमनन्तरमेव । प्राकृतशब्दसामान्यापेक्षात्[तः] चर्मकारश्च [रच]र्मकोथः, रजकनीलीकोव (थ)श्च क्रोधः इत्येवं गृह्यते, अन्यथा क्रोध- कोथयोरर्थान्तरत्वात् कोथस्याग्रहणमेवेति । अथवा क्रोध - कर्मद्रव्याणां तद्भावानुदयानुद्यो [ याद्यो] ग्यानामेव ये केचिदुपग्रहकारिणः पुद्गलाः ते नोकर्मद्रव्यकोषग्रहणेन गृह्यन्ते इति । शेषं स्फुटार्थम् ॥ ३५३४-३५॥
५००
विशेषावश्यकभाष्ये
-
माणादयो वि एवं णामादिचतुव्विधा जधाजोगें । या पिपिधा वा सव्वेऽणताणुबन्धादी || ३५३६॥
माणादयो वि एवं | मान- माया - लोभा अपि नामादिचातुर्विध्येन नेयाः । अथवा अन्यथा क्रोधादीनां प्रत्येकं चातुर्विध्यम् अनन्तानुबन्ध्यादि, प्रसिद्धत्वात् सिद्धान्ते । आदिग्रहणसूचनं स्वरूपकथनं तत्सदृशोपमानैः फलावस्थानतः फलप्रख्यापनाच्च गाथात्रयेण ॥३५३६॥
जल[२३२ - द्वि०]-रेणु-भूमि-पव्वतरायीसरिसो चतुव्विधो कोधो । तिसिलता कट्टिय-सेलत्थंभोवमो माणो ॥ ३५३७॥ मायावहि-गोमुत्ति-मेड्ढर्सिंग - घणवंसिमूलसमा । लोभो हलि-खंजण - कदम-किमिरागसामाणो ॥ ३५३८ || पक्ख चतुमास-चच्छर जावज्जीवाणुगामिणो कमसो । देव-र- तिरिय-णार गगतिसाधणहेतवो णेया ॥ ३५३९ ॥ दारं ।
जल - रेणु-भूमि - पव्वतरायी० इत्यादि । गाथापर्यन्ते राशिजीव [राजी ] शब्दः प्रत्येकमभिसम्बध्यते । अनन्तानुबन्ध्यादिभिश्वातुर्विध्यमुद्दिश्य स्वरूपकथनमुत्क्रमेण मोक्षपथप्रत्यासत्तेः मङ्गलार्थं शुभभावदेवगतिप्रापकसंज्वलनकषायप्ररूपणमादौ कृतम् -
१ विहो व दव्वकोहो कहे । २ 'व्वे को' को है त । ३ 'नील' जे । ४म्मं को है त । ५ ह' जे । ६ मैढ को, मेढ' हे । 'मिंट' त । ७ संग जे । "मास है।