________________
५८२
विशेषावश्यकभाष्ये [नि० ७२३हारी वि हरणपरिणा० । अपहर्ताऽपि परस्वहरणदुष्ट(ट)परिणामदूषितः स्वप्रत्ययमेव पापफलं लभ्य(भ)ते । यबप्यसौ धनी परोक्षत्वान्न जानाति, न चास्य मनसि दुःखं प्रभूतधनत्वात् , तथाऽप्यसौ धनहारी दुष्टचित्तात् स्वस्मादेव पापमुपचिनोति ॥३९७१॥
जब सायत्तं दाणे परिणामातो फलं तधेहावि । णिययपरिणामतो च्चिय 'सुद्धं जिणसिद्धपूआए ॥३९७२॥
जध सायत्तं इत्यादि । एवं जिन-सिद्धपूजातः पूजयिता स्वपरिणामविशुद्धिकृतफलमाक् न परतः, दातृवान्(त्वात् ), विशुद्धपरिणामसाधुदातृवत् ॥३९७२॥
कज्जा जिणादिपूया परिणामविसुद्धिहेतुतो णिच्चं । दाणादयो व मग्गप्पभावणातो य कधणं व ॥३९७३॥
कुन्ना जियादिपूया । तस्मात् कार्या जिन-सिद्धपूजा, स्वपरिणामविशुद्धिहेतुल्लात्, दानादिक्रियावत् । अथवा कार्या जिन सिद्धपूजा, मार्गप्रभावनात्मकलात् धर्मकथावत् ॥३९७३॥
कोवप्पसातरहितं पि दीसते फलयमण्णपाणादि । कोवप्पसादरहित ति णिप्फला तो अणेगंतो ॥३९७४॥
यच्चोक्तम् ‘जिन-सिद्धाः तत्पूजाफलदा न भवन्नि(न्ति), कोप-प्रसादरहितत्वात् भाकाशवत्' तदनैकान्तिकत्वख्यापनायेयं गाथा-'कोबप्पसातरहितं' इत्यादि'गतार्था ॥३९७४॥
अथवा आकाशमपि कोप-प्रसादरहितमवगाहितमनुग्रहकरम् प्रणम्य सुचिर(धणस्य शुषिर)मुपजायमानमुफ्षातकं भक्तीति सपक्षाभावात् विपक्षे च भावात् विरुद्धमिति । एतदमिय गाथा--
कोवादिविरहितं चिय सवं जमपुग्यहोवघाता य। दीसति तेम विरुदं फलमिह कोवप्पसातातो ॥३९७५॥
कोवादिविरहितं । भावितार्था ५३९७५॥
अथैवं मन्येत परः१ सि को हेत । २ व्व को है त । ३ गाई को है त । ४ हियं ति को हे। ५ को है त। ६ अनेन वाक्येन तुलनीयमेतत्-तथा च णे आकाशम् 'उपचातायफनम्"-कोट्या. वृ० मु० पृ० ९११ । . "कोपादिरहिताद् एव भानशादेणे अपघातः"-हे. बु. मु. पृ० १२१४ । ।