________________
६८६
विशेषावश्यकभाष्ये
[ नि० ६५८
इति नोअनमो-नम एवेत्यर्थः । स च तत्परिणत इत्युक्तम् । देशप्रतिषेधके नोअनमस्कारपर्यायलब्धिरहितस्य जीवस्य देशः प्रदेशो वा ||३४६७॥
अस्मिंश्चतुष्टये किं परमार्थरूपम् ? किमौपचारिकम् ? इति तद्विवेकार्था गाथाउवयारदेसणातो देसपदेस त्ति णो णमोकारो । णोअणमोकारो वा पयतिणिसे [२२८-५०] ० ]धा तु सन्भूय ॥ ३४६८ ॥
1
उवयारदेसणातो । देश-प्रदेशानां तद्द्द्रव्यव्यपदेशः औपचारिक इति देशप्रतिषेधविषयौ द्वौ भङ्गौ - नोनमस्कारः, नोअनमस्कारो वा - औपचारिकौ । प्रकृति - निषेधौ तु सद्भूतौ-प्रकृतिर्नमस्कार इति, सर्वनिषेधस्तु अनमस्कारः । एतौ भङ्गौ परमार्थतः सद्भूतौ । 'तु' शब्दो विशेषणार्थः एतद् विशेषयति । नोशब्दप्रयोगेऽपि सर्वनिषेधे परमार्थरूपमेव, नौपचारिकम् - यथा - अनमस्कार इति । "द्वौ प्रतिषेधौ प्रकृति गमयतः [ ]" सनमस्कार इति परमार्थः, नोनमस्कार इति च अनमस्कार इत्यर्थः । सोऽपि निषेधत्वात् परमार्थः ॥ ३४६८ ||
|
अत एव च नयमार्गणायां व्यञ्जननयस्य शब्दात्मकत्वाच्छुद्धस्य एतौ द्वावेव भङ्गौ प(पा)रमार्थिकौ नौपचारिकौ देशविषयाविति । अशुद्धनयानां च सर्वे भङ्गाश्चत्वारोऽपीति
गाथा -
सव्वो वि णमोकारो अणमोक्कारो य वंजणणयस्स । होतुं चतुरूवो विहु सेसाणं सव्वमेता वि ॥ ३४६९ ॥ ॥ परूवणे ति गतं दारं ॥
सव्वो वि णमोक्कारो इत्यादि । सर्वोऽपि भङ्गराशिश्चतूरूपोऽपि भूत्वा व्यञ्जननयस्य द्वयोरेवेति पतति प्रकृति-निषेधयोः एतदङ्गत्वादितरयोः । शेषाणामशुद्धानां सर्वेऽपि भङ्गा इति ॥ ३४६९॥
अथ वत्युं तरहंताती पंच भवे [ ३४५४] इत्यस्य सूत्र[स्य] भाष्यम् - त्थु अरुहा पुज्जा जोग्गा के जे गमोऽभिधाणस्स । संति गुणरासयो ते पंचारुहतादिजातीया ॥ ३४७० ॥
वत्युं अरुहा इत्यादि । वस्तु दलिकं योग्य मर्हमिति पर्यायाः । किमस्य नमस्कारस्य वस्तु योग्यम पूज्यदलिकम् ? इति पृष्ठे अर्हदादिजातितः पञ्चप्रकारम् । गुणस्तेयोग्यास्तेषां गुणानां ते राशयः समूहाः सन्ति वक्ष्यमाणाः || ३४७० ॥
१ सो को । २ 'तो जे को । ३ अत्र कोट्याचार्यः " अथ इदानीम् सांन्यासिकम्” इति निर्दिश्य तदनन्तरम् इमां ३४७०तमां गाथां व्याख्याति । "अथ यदुक्तम्- " वत्थु " इत्यादिया [भत्र ३४५४] इति । तदेतत् प्ररूपणायाम् असमर्थितायाम् अन्तराले प्राग् उपन्यस्तत्वात् सांन्यासिकं कृतमासीत् । तत्र इदानीं प्ररूपणायाः समर्थितत्वाद् यथावसरायातम् वस्तुद्वारम्”– हे० ० पृ० ११५६ गा० २९४० ।