________________
नि०७२४) सामायिके करणद्वारम् ।
८०७ ___ इह जीवभावकरणमित्यादि । जीवभावकरणं श्रुतकरणम्, नोश्रुतकरणं च । श्रुतकरणमपि च द्वेधा-लौकिकम् लोकोत्तरं च ॥४०८०॥
एकैकमपिबदाबद्धं च पुणो सत्यासत्थोवदेसभेतातो । एक्कक्कं सदणिसीधकरणभेदं मुणेतव्वं ।।४०८१॥
बद्धाबद्ध च पुणो इत्यादि । पद्य-गद्यबन्धनाद्वन्द्व(नाद बद्धम्) शास्त्रोपदेशवत् । एवमेव मुक्तकमाचार्योपदेशमात्रं कर्मरूपम् अबद्धम् अशास्त्रोपदेशवत् । एकैकं शब्दकरणं प्रकाशपाठात् प्रकाशोपदेशाच्च, निषीच(शीथ)करणं रहस्यपाठाद् रहस्योपदेशाच्च ॥४०८१॥
एतद्व्याख्यानगाथाउत्ती तु सहकरणं पगासंपाढं व सरविसेसो वा । गूढत्थं तु णिसीहं रधस्स मुत्तत्थमघवा जं ॥४०८२॥
उत्ती तु सद्दकरणं इत्यादिर्गतार्था ॥४०८२॥
एतावद् बद्धं लौकिकं लोकोत्तरं च सुज्ञानम् , अथाबद्धमुपदेशमात्रं भण्यतेलोए अणिबद्धाइं अड्डिय-पच्चड्डियाँदिकरणाई । पंचादेससवाई मरुदेवादीणि उत्तरिए ॥४०८३॥ दारं
__ लोए अणिबद्धाइं इत्यादि । मल्लानाम् अडिकाकरणं प्रत्यन्ति(डि)काकरणं चोपदेशमात्रकमेव न ग्रन्थबद्धम्, लोकोत्तरेऽपि अनिबद्धानि पञ्चादेशग(श) तानि-यथा-'मरुदेवी अनादिवनस्पतिकायादुद्वृत्त्य तीर्थकरमाता जाता' इत्यादीनि ॥४०८३॥
भावकरणाधिकारे किमि सदादिदव्यकरणेणं । [२६८-द्वि०] भण्णति तत्थ वि भावो विवक्खितो तबिसिहो तु ॥४०८४॥
भावकरणाधिकारे इत्यादि । इह भावकरणाधिकारः प्रकृतः, इदं तु श्रुतकरणं शब्दविषयत्वाद् द्रव्यकरणम् , तद् अप्रस्तुताभिधानम् । युक्तमुच्यते, तत्रापि शब्दकरणे
द्धमब' को । २ भत्र 'मुक्तकण्ठम् आचार्यमुखजन्योपदेशमात्रम् कण्ठस्थरूपम् अबद्धम्' देवशं वाक्यं समुचितम् । तुलनीयम्-"मुक्तकण्ठश्रवणाद् अबद्धम्"-कोटया० मु० वृ० पृ. ९३२ गा.१०९८ । तथा हे. मु. वृ• पृ० १२७८ गा० ३३५५ ! ३ "सबा जे। ४ याई के को हे। "मल्लानां करणविशेषरूपाणि डिका-प्रत्याडिकादीनि । हे. वृ० पृ. १२७८ । एतद्विषये सविस्तरं निरूपणम् (हा वृ० पृ. ४६५ द्वि० तथा म वृ० पृ. ५६७ द्वि०) द्रष्टव्यम्।