________________
८०८
_ विशेषावश्यकभाष्ये
[नि० ७२४
तच्छन्दविशिष्टः श्रुतभाव एव विवक्षितो ज्ञानात्मकः न शब्दद्रव्यमात्रमिति न दोषः ॥४०८४॥
गोमुतकरणं दुविधं गुणकरणं 'जुजणाभिधाणं च। गुणकरणं तवसंजमकरणं मूलुत्तरगुणा वा ॥४०८५॥
णोमुतकरण दुविधं इत्यादिः स्फुटार्थः ॥४०८५॥ मणवयणकायकिरिया पण्णस्सविधा उ जुजणाकरणं । सामाइयकरणमिदं कैंणामादीण होज्जाहि ॥४०८६।।
मणेत्यादिः सुगमा ॥४०८६॥
एतत् पुनः सामायिकं करणं नामादीनां षण्णां निक्षेपाणां कस्मिन्नवतरेदिति ? सध्वं पि जधाजोगं णेयं भावकरणं विसेसेणं । मुअबद्धसद्दकरणं सुतसामइयं ण चारित्त ॥४०८७॥
सव्वं पि जधाजोगं इत्यादि । सर्वमपीति चतुर्विधं सामायिकं विशेषेण भावकरणम् इतरत्रापि द्रव्यगुणपर्यायानन्यत्वाद् द्रव्यादिषु सम्भवत्येव, तत्रापि श्रुतसामायिकं श्रुतकरणे-लोकोत्तरबद्धे शब्दकरणे । पुनश्चारित्रसामायिकं चरित्राचरित्रसामायिक सम्यक्त्वसामायिक वा एतत् त्रितयमपि. नोश्रुतकरणे, तत्रापि गुणकरणे ॥४०८७॥
यस्मात् - गुणकरणं चारित्तं तवसंजमगुणमयं ति काणं । संभवतो सुतचरणं सुपसत्यं जुंजणाकरणं ।।४०८८॥ दारं ॥
गुणकरणं चारित्तं इत्यादि । श्रुतसामायिक चारित्रसामायिकं च सुप्रशस्तयोजनाकरणम् ॥४०८८॥
१ तह य जुजणाकरणं ॥ दी हा म। २ 'णं पुण दुविहं तवकरणे संजमे अ तहा ॥ दी हाम। ३ °णो त।" इथं १०८५ गाथा विशेषाव०संपादकेन तन्मूलपाठमात्रमद्रणे स्थलाक्षरदायित्वाः नियुकिगता सूचिता परं एतद्विषये हे. वृत्तिकारः न किमपि सूचितवान् । भस्या गाथाया अनन्तरं निम्नदर्शितं गाथाद्वयं हा म दी पुस्तकेषु अधिकं दृश्यतेझुंजणकरण तिविहं मणवनकाए भ मणसि सच्चाई । सट्ठाणि तेसि: मेओ चउ चउहा सत्तहा चेक.।। भावमुझसहकरणे, महिगारो इत्य होइ.नायब्वो । नोसुअकरणे गुणझुंजणे भ, जहसंभवं होइ॥ ५ धा पटन जे. ६ को हेत।कि मा कोहे, कि णात।८ मं को व. करत.।