________________
नि० ६४३ ]
freeद्वारम् ।
दत्तेण पुच्छितो जो जण्णफलं कालेगो तुरुमिणीए । समताय आहितेणं सम्मं बुतितं भयंतेणं ॥ ३३२०॥
६४३
दत्तेण पुच्छितो जो । सैव प्रतिज्ञा । अतिमहति प्राणि ( ) भयेऽपि यथार्थ - सम्यग्वादित्वात्, अतिक्रूरकर्मार्जितराज्य नरकगामिधिग्जातिदत्तपरि[पृष्ट]यज्ञफलसम्यग्वादितन्मातुलकालक मुनिवत् । अतिनिष्ठुर प्रश् नोपलक्षणात् 'काल [क] पृच्छा' इति सूत्रनिर्दॆशः [गा०३३१२], पर्याय- पर्यायणोरमेददर्शना[त्] कालका (क) निरूपिता यज्ञफल पृच्छा 'कालकपृच्छा' इति भण्यते । कालक एवासौ तेन पर्यायेण निदिश्यते । तेन कालकेन सम्यग्वादानुष्ठायिना सम्यगुदितं भगवता भदन्तेन विगतभयेन दान्तेन ॥३३२०॥
जो तिहि पतेहिं धम्मं समभिगतो संजमं समारूढो । उत्रसम-विवेग-संवरचिलीतपुत्तं णमंसामि ॥ ३३२१॥ अहिसरिता पाएहिं सोणितगंधेण जस्स कीडीओ । खायंति उत्तिमंगं तं दुक्करकारयं वंदे ||३३२२॥ धीरो चिलातपुतो मूइंगलिया हि चार्लेणि व्व कतो । "जो तध वि खज्जमाणो पडिवण्णो" उत्तमं अट्ठ ||३३२३|| अड्ढा तिहिं रातिदिएहि " लद्धं चिलीतपुतेणं । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥ ३३२४॥
जोतिहि पतेर्हि धम्मं समभिगतो । अहिसरिता पाएहिं । धीरो चिलातपुतो । अड्ढातिएहिं । उत्तानार्थाः । त्रीणि पदानि उपशम-विवेक-संवराः । उपशमः क्रोधादिनिग्रहः । विवेकः स्वजन - घनादेः परित्यागः । संवरः इन्द्रिय- नोइन्द्रियगुप्तिः । एतत् पदत्रयं धर्मसमासः । एतदात्मकत्वात् परिणामानन्यत्वात् चिलातपुत्र एव उपशम-विवेक-संवरः, स चासौ चिलातपुत्रश्चेति समानाधिकरणसमासः। तं नमस्ये [इति] सूत्रकारश्चारित्रविनयप्रख्यापनार्थमाह । एवमद्यतमेऽप्याराधकाः साधवः, उपशम-विवेकसंवरपदत्रयाक्षिप्तसकलसामायिकार्थानुष्ठायित्वात्, चिलातपुत्रवत् ॥ ३३२१ - २४॥
१ लभोउ तुरमिं को, तुरमणी म । तुरुभिणी नगर्या नाम । श्रीमलय. 'तुरमिणी' इति सूचयति - ० पृ० ४७९ प्र० । २ मयाए दी हा 'मयाइ म मयासमाहि' को । ३ 'तभुयदान्वेन इति प्रतौ । ४ सम्मं दी हा म । ५ समभिरू' को । ६ लाइपु म । ७ उत्तमं दी हा म ८ लाई म । ९ मूइंगि को, मूर्तिग दी हा० ० पृ०३७२ प्र० । १० लि' दी हा म । ११ सो दी हा म । १२ण्णं जे । १३ अद्धा म । १४ ज्जेहिं को दी हा म । १५ पत्तं को दी हा म । १६ लाई दी हा म । १७ धर्मसंक्षेपः ।
८१