________________
विशेषावश्यकभाष्ये
[ नि० ६४३
वन्दिज्जमाणा ण समुण्ण मंति, हीलिज्जमाणा ण समुज्जलन्ति । दंतेण चित्तेण चरंति लोए, मुणी समुग्घातितरागदोसा ||३३१४|| जध मम णपियं दुक्खं जाणिय एमेव सव्वजीवाणं । हणति हणावेइय समैं अणति तेण सो समणो ॥ ३३१५ ॥ थियसि कोति वेस्सो पियो व सव्वेसु चेव जीवेसु । एतेण होति समणो एसो अण्णो वि पज्जाओ ||३३१६ ॥ तो समणो जति सुमणो भावेण य जति ण होति पावमणो । सयणे य ज य समो समो य माणावमाणेसु ||३३१७ ||
णिक्खतो हत्थिसीसा दमदंतो इत्यादिगाथाः पञ्च स्फुटार्थाः ॥ अथैतदर्थोपसंहारि प्रमाणम् - अद्यकालेऽप्याराधकाः सम्यक् साधवः, स्तोतृ - निन्दका (के) समभावानुष्ठायित्वात् परित्यक्त कामभोग हस्तिनागपुर बहिष्प्रतिमास्थितयुधिष्ठिरादिवन्दितदुर्योधनादिनिन्दितताडिताऽविकृतचित्तसमप्रियद्वेष्य पक्षहस्तिशीर्षाधिपतिदमदन्तराज
૬૧
र्षिवत् ॥३३१३-१७॥
जो कचगावराधे पाणिदया कौंचगं तु णाइक्खे । जीवितमवेतं मेतज्ज] [२१८ - द्वि० ]रिसिं णर्मसामि ||३३१८ ||
णि डिताणि दोणि वि सीसावेढेण जस्स अच्छी णि । णय संजमतो चलितो मेतज्जो मंदरगिरि व्व ॥ ३३१९ ॥
1
जो कचगावराधे । णिप्फेडिताणि । गाथाद्वयं स्फुटार्थम् । प्रमाणं तुसैव प्रतिज्ञा, हेतु दृष्टान्तौ निरुक्तवशादन्यौ । अधकालेऽप्याराधकास्साधवः, स्वजीवितादपि सर्वभूतजीविताधिकदर्शित्वात् प्राणिदयात्मकत्वादित्यर्थः । सुवर्णकाराङ्गणगोचरावस्थितानाख्यातक्रौञ्चक सौवर्णयवभक्षणे (णा) पराधशिरोबन्धनिष्कासितनयनद्वयस्व. जीवितानपेक्षाराधित सामायिकमेतार्यमुनिवत् ॥ ३३१८-१९॥
१ मुक्कसंति को, मुक्कसंति दी हा म । २ घीरा को दी हा म । ३ सममणतो ते को । ४ इयं गाथा दी हा म प्रतिषु नास्ति । ५ से जे म । ६ वेसो को दी हा ७ म । ८ इयं गाथा दी हा म प्रतिषु ३३१५ गाथातः पूर्वम् । ९णु म । १० फा' जे । ११ माइ को ।