________________
वि० ६४३ ]
तिरूक्तिद्वारम् संखिवणं संखेवो। 'क्षिप प्रेरणे' संक्षेपः स्तोकाक्षरं सामायिकमिति । अथ च महार्थम्, चतुर्दशपूर्वपिण्डार्थत्वात् ॥३३०९॥ पावमवज्ज सामाइयं 'अपावं ति तो तदणवज्ज । पावमणं ति व जम्हा वज्जिज्जति तेण तदसेसं ॥३३१०॥
पावमवज्ज इत्यादि । “अवधपण्य० [३।११०१।पाणि० ] इति निपातनात् अवयं गर्यमुच्यते-पापमित्यर्थः । नास्मिन् अवद्यमस्तीत्यनवद्यम् अपापमित्यर्थः । अथवा 'आ(अ)न प्राणने' अन(नि)तीति अनम्-"पचादिभ्योऽच्” [३।१।१३४।काशि०]पापमित्यर्थः । 'वृजी वर्जने' अनं वय॑ते येन, अनं वर्जयतीति वा अनवय॑म्सामायिकमुच्यते । अशेषपापवर्जना-सर्वसावधविरतिः ॥३३१०॥ पावपरिच्चायत्थं परितो गाणं मता परिण त्ति । दारं ।। पैडि वत्थुमिह[२१८-म०]ऽक्खाणं पच्चक्खाणं णिवित्ति त्ति ॥३३११॥
पावपरिच्चायत्थं । 'परि' इत्युपसर्गः समस्तार्थे । परितः समन्तात् , ज्ञानम् पापपरित्यागार्थमन्यज्ञानमेवेति परिज्ञा सामायिकम् । परिहरणीयं वस्तु प्रति आख्यानं प्रत्याख्यानम्-पापनिवृत्तिरित्यर्थः । एवमेवेति सामायिकपर्याया अष्टौ व्याख्याताः ॥३३११॥
एतेषामष्टानामप्यर्थानामनुष्ठातारो यथासंख्येनाष्टावेव दृष्टान्तभूता महात्मान आख्यायन्तेदमदंते मेतज्जे कालगपुच्छा चिलात अत्ते य । धम्मरुइ इला तेतलि सामइए अठ्ठदाहरणा ॥६४३॥३३१२ ॥
तत्र यथोद्देशं निर्देश इति पूर्व समशब्दं मध्यस्थतायां निरूप्य सामायिकशब्दोऽभिहितः। तदर्थानुष्ठानं रागद्वेषवर्जनान्मध्यस्थतां गतेन दमदन्ताऽनगारेण कृतमिति॥३३१२॥
तस्य निष्क्रमणादिविरचिता(त)सुवर्णनमुपदेशार्थमद्यकालमनुष्याणाम्णिक्खंतो हत्थिसीसा दमदंतो कामभोगमवहाय । णवि रज्जति रत्तेमु दुठेसु ण दोसमावज्जे ॥३३१३।।
१°यं पा त। २ पई को हे त हे । ३ भन्येषां हेयोपादेयादीनां ज्ञानम् । ४° ल हे । ५ समा' हे जे । ६ दी हा म आसु प्रतिषु इयं ३३१२ गाथा भाष्यगाथा। ३३१२ गाथाया अनन्तरम् अयं निर्देशः त प्रतौ-'निक्खंतो हत्थिसीसाओ' इत्यादिकाः 'पच्चक्खे दळूणं' इत्यादिपर्यन्ताः सप्तदश नियुकिगाथाः। समाप्ता उपोद्घानियुक्तिः । “विस्तरार्थस्तु 'निक्खंतो हत्थिसीसामओ'इत्यादिकाभ्यः ‘पच्चक्खं दठूर्ण' इत्यादिगाथापर्यन्ताभ्यः सप्तदशगाथाभ्यो मूलावश्यकलिखितविवरणसहिताभ्यो मन्तव्यः" इति हे मुद्रितपुस्तके पृ०१११०। ३३१२ संख्यान्विता एषा संपूर्णा गाथा उद्धृता टीकायाः प्रतौ। तत्र च 'चिलयपुत्ते य' इति पाठान्तरम् । इयं गाथा भाष्यरूपा को दी हाम।