________________
नि० ७२९] प्रतिक्रमणार्थनिरूपणा ।
- सप्पच्चक्ख । स्वप्रत्यक्षं या जुगुप्सा सा निन्देति गम्यते समये । या तु गुरोः प्रत्यक्षं जुगुप्सा सा गर्हेति ॥४३०१॥
एगत्योभयगहण भिसादरत्थं वे जमुतितं होति । कुच्छामि कुच्छामि तदेव णिन्दामि गरहामि ॥४३०२॥
एगत्योभयगहणं । ननु चैकार्थस्योभयग्रहणं पुनरुक्तं प्रसजतीत्यतो(त) आह(झ)शाऽऽदरार्थ न दोषाय । उक्तं च__ अनुबा[वादा]दरवीप्साभृशार्थविनियोगहेत्वसूयासु ।
ईषत्संभ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम्" ॥ [ ] अतो मृशार्थ वाऽऽदरार्थ च 'जुगुप्से जुगुप्से' इति यदुक्तं भवति, तदेवोक्तं निन्दामि गर्हामीति ॥४३०२॥ भिसमातरतो व पुणो पुणो व कुच्छामि जमुदितं होति । पुणरुत्तमणत्यं वेह णाणुवातादरादीसु ॥४३०३॥ __ भिसमातरतो व पुणो । गतार्था ॥४३०३॥ किं कुच्छामऽप्पाणं अतीतसावज्जकारिणमसग्धं । अत्ताणमतणमधवा सावज्जमतीतजोगं ति ॥४३०४॥
किं कुच्छामप्पाणं । किं जुगुप्से आत्मानमतीतमा(सा वद्ययोगकारिणमलाध्यम् । अथवा अत्राणम् अतीतसावधयोगं त्राणविरहितं जुगुप्से, सामायिकेनाधुना त्राणमिति । अथवा 'मत सातत्यगमने' अतनं अतीतसावद्ययोगं सततभवनप्रवृत्ति निवर्तयामीति ॥४३०४॥
विविधं विसेसतो वा भिसं सरामि ति वोसिरामिति । छड्डेमि त्ति जमुत्तं तमेव समतीतसावज ॥४३०५॥ [२८३-प्र०] मंसातिविरमणाओ जधेह भैणितम्मि वोसिरामि त्ति । तप्पडिवक्खच्चाओ गम्मति सामाइए चेवं ॥४३०६॥
विविध विसेसतो वा । व्युत्सृजामीति [वि] विधार्थो विशेषार्थों] वा 'वि'शब्दः, 'उत' शब्दो दृ[भ]शार्थः, सृजामि त्यजामीत्यर्थः । विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि अतीतसावधयोगम् । व्यवसृजामीति वा 'अव' शब्दः अधःशब्दस्यार्थे विशेष[घेणाधः सृजामीत्यर्थः । नन्वेवं सावद्ययोगपरित्यागात् 'करोमि
१च को है । २ सिरामि को हे त।३ भिहितम्मि त । ४ 'वि'शब्दो विविधाओं