SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यक भाष्ये अधवा समत्त सामाइये क्कियो तव्विसोधणत्थाए । तस्सातीयारणिवैचणादिकिरियंतराभिमुह || ४२९५॥ जं च पुरा णिहिं गुरुं जधाऽऽवासयाईं सच्चाई | आपुच्छितुं करेज्जा तदणेण समत्थितं होति ॥ ४२९६॥ ८५६ [ नि० ७२९ अधवा समत्त० । जं च पुरा णिहिं । द्वे अपि स्फुटार्थे ॥४२९५-९६॥ सामाइयपच्चप्पणवयणो वाऽयं भदंतसो ति । सव्वकिरियावसाणे भणितं पच्चप्पणमणेणं ॥ ४२९७॥ सामाइय० । अथवा सामायिकक्रियाप्रत्यर्पणवचनोऽयं 'भदन्त' शब्दः । अनेन चे ( चै) तत् ख्यापितं भवति - सर्वक्रियावसाने गुरौ प्रत्यर्पणं कार्यमिति ॥४२९७ ॥ यं पडिकमा मिचि भूतसावज्जतो णिवैत्तामि । तत्तोय की णिती तदणुमतीतो विरमणं जं ॥४२९८॥ यं पडिक्कमामिति । ज्ञेयं प्रत्यर्पण मनेनेति सम्बन्धः । अति [ तीत ] प्रतिक्रमणार्थमुच्यते - प्रतिक्रमामि-भूता दतीतात् सावद्ययोगान्निवर्त्तेऽहमित्युक्तं च भवति । तस्माच्च कीदृशी तिष्टंति ( निवृत्ति) रिति ? उच्यते, यत् तदनुमतेर्विरमणम् ॥४२९८ ॥ [ २८२ - वि०] णिन्दामि त्ति दुगुंछे गर्रहामि तदेब तो कतो भेदो ? । भणति सामण्णत्थाभेदे "दिट्ठो विसेसत्थो ॥ ४२९९ ॥ निन्दामिति । जुगुप्से इत्यर्थः । गर्हामीति च तदेवोक्तं भवति । एवं तहिं को भेद एकार्थत्वे ? उच्यते, सामान्यार्थी (थ) भेदेऽपीष्टो विशेषार्थों गर्हाशब्दः ॥४२९९ ॥ जघ गच्छति त्ति गो सप्पति त्ति सप्पो समे विच्चथे । गम्मति विसेसगमणं तथ णिन्दा - गरिहणत्थाण || ४३०० || जध गच्छति त्ति । यथा सामान्ये गमनार्थे गच्छतीति गौः, सर्पतीति सर्पः, तथापि गमनविशेषो गम्यते शब्दार्थादेव । एवमिहावि ( प ) निन्दा गर्हयोरिति ॥ ४३००॥ तं चार्थविशेषं दर्शयति- सप्पच्चक्ख दुगुछा त णिन्दामि त्ति गम्मते समए । गुरुपच्चक्ख दुर्गुछा गम्मति गरहामि सदेणं ॥ ४३०१ ॥ १ °य किरिभो को हे त । २ णियत्तना जे । ३णियत्तामि जे । ४ जा है। ५ णियत्ती जे । ६ गरिहा' को है । ७ इट्टो को ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy