________________
नि० ७२९)
प्रतिक्रमणार्थनिरूपणा । अधवा मणसा वाया कारेण य मा भवे जधासंखं । ण करेमि ण कारमेमि य ण याणुजाणे य पत्तेयं ॥४२९०॥
अधवा मणसा वाया कायेणेत्यभिहिते प्रतिपदं न करोमि, न कारयामि, नानुजानामि इति-“यथासंख्यमनुदेशः समानाम्" [ ] इति-यथासङ्ख्यकमनिष्टं मा प्रापदिति त्रिविधेनैकैकमुच्यते स्वशब्देनेति ॥४२९०॥
तो तिविधं तिविधेणं भणंति पतिपदसमाणेणाहेतुं । ण करेमि त्ति पतिपदं जोगविभागेण वा सज्झं ॥४२९१।।
तिविधं तिविधेणमित्यादि । अथवा न करोमीति योगविभागः क्रियतेन करोमि मनसा, वाचा, कायेन । ततो न कारयामि मनसा इत्यादि । नानुजाने मनसा इत्यादि योगविभागात साध्यम् ॥४२९१॥
अधव करेन्तं पण्णं ण स[२८२-५०] मणुजाणेऽपिसहतो णेयं । अत्थविकप्पणताए विसेसतो तो समायोज्जं ॥४२९२॥
अधव करेन्तं पण्णं । अथव्य(वा) कुर्वन्तमप्यन्यमिति 'अपि'शब्दादेवंविधाथ(थ)प्रकल्पना समायोव्वे(ज्ये)ति ॥४२९२॥
भते ति पुव्वभणितं तेण चिय भणति किं पुणो भणितं । सवत्थ सोऽणुवत्तति भणितं चादिप्पउत्तो ति ॥४२९३॥
भंते त्ति पुन्वभणितं । 'भंते !' पूर्वमभिहितं निगमस्य । अत एव चोदक आह-किं पुनर् 'भदन्त !' इत्युक्तम् , ननु पूर्वमेवानुवतिष्यते एवमर्थ वा आदौ प्रयुक्त इति ॥४२९३॥
आचार्य आहअणुवत्तणत्यमेव य तग्गहणं णाणुवत्तणादेव । अणुवत्तंते विधयो जमऽधिकता किंतु जत्तेण ॥४२९४॥
अणुवत्तणत्थमेव य । अनुवर्तनार्थमेवाय पुनरनुस्मरणाय प्रयुक्तः । यतः परिभाषा "अनुवर्तन्ते च नामविधयो न चाऽनुवर्त्तनादेव भवन्ति, किं तर्हि ? यत्नाद् भवन्ति" [ ] स चायं यत्नः पुनरुच्चारणमिति ॥४२९४।।
१ समापणा हे । २ "आदौ प्रयुक्तोऽर्थः सर्वत्र अनुवर्तते'- मलधा. वृ० मु. पृ० १३४०, गा० ३५६८ । ३ जमिह क्याए को हेत।