________________
७४२
विशेषावश्यकभाष्ये
[नि० ६७६तदर्थमष्टविधो ज्ञानोपयोगः, चतुर्विधो दर्शनोपयोगः-द्वादशविधोपयोगता, तथा पञ्चकविकल्पं ज्ञानं मत्यादि, चतुर्विधं दर्शनं चक्षुर्दर्शनादि। एकत्वे कुतोऽयं भेद इति ? ॥३७१३॥
अपिच, इहैव पुनरप्युक्त व्यापारभेदेनभणितमिधेव य केवलणाणुवयुत्ता मुणंति सव्वं ति । पासंति सव्वतो च्चि'य केवलदिट्ठीहैणताहि ॥३७१४॥
भणितमिधेव येत्यादि । केवलज्ञानस्य व्यापारः-सर्वभावात्(न्) केवलज्ञानोपयुक्ताः 'मुणंति' अवबुध्यन्ते । केवलदर्शनस्य पृथग व्यापारः-केवलदृष्टिभिरनन्ताभिः सर्वभावान् सर्वतः पश्यन्तीति भिन्ने ज्ञान-दर्शने, भिन्नव्यापारस्वात् , चक्षुर्मनोवत् ॥ ॥३७१४॥
आहऽपिधैभावम्मि वि उवयुत्ता दसणे य. णाणे य। भणितं तो जुगवं सो गणु भणितैमिणं पि तं सुणम् ॥३७१५॥
भाइऽपिधब्भावम्मि वि । अत्रोच्यते, तेन सिद्धान्तखण्डेन प्रतिप्रदेशमधीतेनापि पृथग्भावमात्रमापादितं ज्ञान-दर्शनयोः, न पृथगुपयोगता, यस्मात् पृथग्भावेऽप्यनयोर्वचनान्तरेण युगपदुपयोगता सिद्धव । “असरीरा जीवघणा उवयुत्ता दंसणे य णाणे ये " [ गा० ३८३५ ] उभयत्र 'च'शब्दस्योपादाना[नाद् युगप]दुपयोगत्वं सिद्धमिति ॥३७१५॥
यद्येवमागमः प्रमाणम् , इदमपि वचनमस्ति, श्रूयताम्णाणम्मि ईसणम्मि व एत्तो एक्कतरयम्मि उवयुत्तो । सव्वस्स केवलिस्सा जुगवं दो णत्थि उवोगा ॥३७१६॥
णाणम्मि दसणम्मि व इत्यादि । 'वा'शब्दो विकल्पार्थः-ज्ञाने वा दर्शने वा। कदाचिद् 'वा'शब्दोऽपि समुच्चयार्थ इत्येवं व्याख्यायते । ततः स्फुटतरमिदम्एतस्माद् द्वितयादेकतरस्मिन् उपयुक्ताः न न्त(द)योरिति । यतश्चान्यदपि ज्ञापकम्सर्वस्य केवलिनः युगपद् द्वौ न स्तः उपयोगाविति ॥३७१६॥
अथात्रापि व्याख्यान्तरं कल्प्येतअब सव्वस्सेवण केवलिस्स दो किंतु कासइ हवेज्ज । सो य जिणो सिद्धो वा तं च ण सिद्धाधिकारातो ॥३७१७॥
१.तिय को हे त । २ हि को हे त । ३ पिहभा' हे आहापिहभा' त । '. 'मुजं में को। ५ भणियं पि को। ६ कोटयाचार्यवृत्ती इयं नियुक्तिगता गाथा ९७५ मु.पु. ८९२ । ७ ५ को हे त। ८ °स्स वि को पृ० ८७३ । ९ °स्स व त।