SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ नि० ६७६] वस्तुद्वारम् । ७४३ अध सध्वस्से० इत्यादि । सर्वस्यैव केवलिनो न द्वयोपयोगता वार्यते, किं तर्हि ! कस्यचिद्वार्यते, कुतः ? यस्मात् 'न' इति प्रतिषेधः यथाविवक्षं सम्बध्यते-यदा 'न' शब्द आदौ प्रयुज्यते-'न सर्वस्यैव केवलिनो द्वावुपयोगौ' तदा सर्वस्वामित्वप्रतिषेधको 'नो'शब्द इति न सर्वस्य केवलज्ञानस्वामिन उपयोगौ द्वौ, किं तर्हि ? कस्य. चिदेक इति सिद्धम् । स च केवली जिनो भवस्थः सिद्धो वा स्यात् , तृतीयस्यासम्भवात् , तच्च न भवस्थग्रहणम् , किं तर्हि ? सिद्धावि(घि)कारात् सिद्धस्यैव ग्रहणमिति ॥३७१७॥ अधवा पुन्वद्धणे व सिद्धमेको ति किं त्य बितिएण । एतो च्चिय पच्छद्धे वि गम्मते सव्वपडिसेधो ॥३७१६॥ __ अधवा पुव्वद्धेणे० इत्यादि । अथवा गाथापूर्वार्द्धनैव सिद्धम्-एकतरोपयोगावे(गोवा)-एकोपयोगत्वम् । किं पुनरुच्यते ! तस्मात् पुनरभिधानादनुमीयते-एक एवोपयोगो ज्ञान-दर्शनात्मकः, स च युगपदुपयोगो भवति नान्यथेति उच्यते । अत एव गाथापश्चाद्धे पुनरभिधानात् 'सर्वस्य केवलिनो युगपदुपयोगो द्वयात्मको नास्ति' इति सर्वप्रतिषेधः-सर्वस्य केवलिनः एककाले उपयोगद्वयं नास्तीत्यनुमीयते ॥३७१८॥ तो[२४५-प्र०]कधमिधेव भणितं उवयुत्ता दसणे य णाणे य । समुदायवयणमेतं उभयणि सेधो ? पत्तेयं ॥३७१९॥ तो कधमिधेव । यद्येवम् ‘सर्वस्योपयोगद्वयं नास्ति' इत्यागमः तत् कथमयमन्य आगम उपयोगद्वयाभिधायी अप्रमाणीक्रियते-"उवयुत्ता सणे य णाणे य" [गा० ३७१५] ! नेदं वचनमेककाले उपयोगद्वयं प्रतिपादयति । यस्मात् समुदायवचनमेतत् । सिद्धानां समुदाय केचिदुपयुक्ता दर्शने, केचिद् ज्ञाने। तथा च भिन्नकालोपयोगतैव सिद्धा । उभये(य)निषेधस्तु उभयोनि-दर्शनयोरेककालोपयोगत्वेन निषेधः, उभयनिषेधः । प्रत्येकमित्येकैकः सिद्धः उभयोर्ज्ञान-दर्शनयोर्युगपन्नोपयुक्त इति ॥३७१९॥ अथैवं ब्रूयाद् युगपदुपयोगवादीजमपज्जन्ताइं केवलाई तेणोभयोवयोग ति । भण्णति णायं णियमो संतं तेणोवयोगो त्ति ॥३७२०॥ जमपज्जन्ताई केवलाई इत्यादि । इह केवलज्ञान-दर्शने सादी अपर्यवसिते इति सिद्धम् । ततश्चोभयोरप्यवित्से(च्छे)देन भवितव्यम् , अपर्यवसितत्वात् , सिद्धत्वपर्या १°ण व हेण वित।२थ को हेच वित। ३ य को हे त। गो ति।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy