________________
नि० ६७६ वस्तुद्वारम् ।
७४. एवं च गम्मति धुवं तरतमजोगोवयोगता तस्स । जुगयोवयोगभावे सागारविसेसणमजुत्तं ॥३७१०॥ __एवं च गम्मति धुवं । गतार्था ॥३७१०॥ अधव मती सव्वं चिय सागारं से अतो अदोसो त्ति । णाणं ति दसणं ति व ण विसेसो तं च णो जम्हा ॥३७११॥
अधव मती इत्यादि । अथ चै, बुद्धिः-न साकारोपयोगविशेषणानर्थक्यम् , किं तर्हि ! सार्थकत्वमेव । यस्मात् तस्य केवलिनः सर्व एवोपयोगः साकारः, सर्वदा ज्ञान-दर्शनोपयोगात्मकत्वात् , एकस्मिन् समये साकाराऽनाकारविशेषणाभावात् तदुभयस्वभावत्वाद् विशेषणसार्थकत्वमिति, तच्च लब्धिमध्ये सिद्धत्वस्य प्रक्षेपार्थम् । तत् पुनरुभयोपयोगत्वमुच्यमानं वचनान्तरेण व्याहन्यते इति न घटते ॥३७११॥
यस्मादिदं वचनान्तरमस्तिसागारमणागारं लक्खणमें तं ति भणितमिध चेव । तध णाण-दसणाई वीसं समए पसिद्धाई ॥३७१२॥
सागारमणागारमित्यादि । साकारमनाकारं च लक्षणं सिद्धानामुक्तमिहैव । ते च ज्ञान-दर्शने विष्वक् प्रसिद्धे-पृथगित्यर्थः, इतरथा यथेकमेव ज्ञानं दर्शनं च स्यात्यथोक्तं स्तुतिकारेण
"एकं कल्पितभेदमप्रतिहतं सर्वज्ञतालाञ्छनम् सर्वेषां तमसां निहन्तु जगतामालोकम(न) शाश्वतम् । नित्यं पश्यति बुध्यते च युगपन्नानाविधानि प्रभो। स्थित्युत्पत्तिविनाशर्वन्ति विमलं द्रव्याणि ते केवलम्" [ ] ॥३७१२॥
तत्रायं दोषः--- पत्तेयावरणत्तं इधरा बारसविधोवयागो य। . णाणं पंचविकप्पं चतुविधं दसणं कत्तो ? ॥३७:३॥
पत्तेयावरणत्तं इत्यादि । तदेकत्वे कुत इदं प्रत्येकमावरणं ज्ञानावग्णं दर्शनावरणं च ? इति भिन्ने ज्ञान-दर्शने, भिन्नावरणत्वात् , इन्दियपञ्चकवत् । अथ च भिन्ने ज्ञाना(न)-दर्शने, भिन्नविधानत्वात् , जीवाजीवादिवत् । भिन्नविधानत्वमसिद्धमिति चेत् ,
१'गवो को हे त। २ साग हे। ३ अतः पश्चात् त प्रतौ 'यस्मादिदं वचनान्तरेण व्याहन्यते इति न घटते' इत्येवं वाक्यं विद्यते। तच्च पुनरुक्तमिव प्रतिभासते इति अत्र न स्वीकृतम्। १ "मेयं को है त। ५ नियन्तु ज. त। ६ वर्ति वित।