SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ नि०.६७६] वस्तुद्वारम् । ७४९ ण य पासति अणुमण्णो छतुमत्थो मोत्तुमोधिसंपणं । तत्थ वि जो परमावधिणाणी तत्तो वे किंचूणो ॥३७३५॥ ते दो वि विसेसेतुं अण्णो छतुमत्थकेवली को सो । जो पासति परमाणु गहणमिधं जस्स होज्जाहि ॥३७३६॥ तेसिं चिय छतुमत्यादियाण मग्गिज्जते जहिं मुत्ते । केवलसंजम-संवर-बम्भातीएहि णेव्वाणं ॥३७३७॥ तिण्णि वि पडिसेधेतुं तीसु वि कालेसु केवली तत्थ । सिझिसु सिज्झति ति य सिज्झिस्सति चावि णिघिटो ॥३७३८॥ ___ण य पासति अणुमण्णो इत्यादि । ते दो वि इत्यादि । तेसि चिय छतुमत्थादियाण इत्यादि । तिण्णि वि पडिसेधेतुं इत्यादि । यतोऽवधिज्ञानिनं मुक्त्वाऽन्यच्छ(श्छ)अस्थः परमाणु(गुं) न पश्यतीति परमावधिज्ञानी तत्राधिकृतः। तं च निश्यि केवलिग्रहणं कृतमिति मुख्यस्यैव केवलिनो ग्रहणम्-'यत् समयं जानाति न तत् समयं पश्यति' इति । तौ चाधोवधिकर(क)-परमावधिज्ञानिनौ मुक्त्वा अन्य(न्यः) केवली छमस्थः को नाम स्याद् यस्य तद् ग्रहणं भवेत् ? अपि च, विशेषणान्तरात् परमार्थकेवलिग्रहणमेतत् । यस्मात् तेषां छमस्थादीनां केवलिपर्यवसानानां केवलेन संयमेन, संवरणेन, ब्रह्मचर्येण वा सिद्धिः कालत्रयविषया सूत्रे मागिता, प्रतिवचनं च सूत्रे त्रीनपि छमस्थाऽधोवधिक[प]रमावधिज्ञानिनः प्रतिषिध्य केवलिनामेवानुज्ञा 'असिध्यन् सिध्यन्ति सेत्स्यन्ति च' इति । तस्मात् परमार्थकेवल्यसौ ॥३७३५-३८॥ एवं विसेसितम्मि वि परमतमेगंतरोपयोगो त्ति । ण पुणरुभयोवयोगो परवत्तन्वन्ति का बुद्धी ? ॥३७३९॥ एवं विसेसितम्मि वि इत्यादि । यदि चैवमपि विशेषितपरिहारोऽपयु(बु)ध्यते 'यथा तार्थिकवक्तव्यमेतत्' इति । ननु तुल्ये सूत्रनिर्देशे उभयोपयोगसूत्रं परतीर्थिकवकव्यं न भवतीति कोऽत्र विशेषहेतुः ? ॥३७३९॥ ___ अपि चान्यत्]ि स्फुटतरं सूत्रमेकतरोपयोगे स्वसिद्धान्तवक्तव्याधिकारपतितं परतीथिकवक्तव्यत्वनिषेध[क]मस्ति, तस्मिन् सति कथमेवं शक्यं वक्तुमिति साहसिकत्वमाचार्यस्तेषां ख्यापयन्नाह १य को हे त। २ णु ग' हे °णू ग त । ३ "भिणं को है त । १ संवरसंजम हेत। ५ वा विणि° को हे। ६ 'समय'शब्दः पुनपुंसकलिङ्गः, अतः 'यत् समयम्' इत्यनेन 'य समयम्' इति अर्थों बोध्यः। ७ अत्र व्याख्याप्रज्ञप्तिसूत्रस्य प्रथमशतकान्तर्गतचतुर्थस्य उद्देशकस्य सविस्तरो मूलपाठः अनुसंधेयः-मु०पू०११३, सूत्र १३ । ८ अपाध्यते दुर्बुध्यतेदुईद्धिविषयः क्रियते । ९ भन्यतीर्थिक इति ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy