________________
نان
विशेषावश्यकभाष्ये [नि० ६७६भणितं पि य पण्णत्ती-पण्णवणादीसु जध जिणो समयं । जं जाणति ण वि पासति तं अणु-रतणप्पभादीणि ॥३७३२॥ इवसद्द-मनुप्पच्चयलोवा तं बेन्ति केइ छतुमत्थे । अण्णे पुण परतित्थियवत्तव्यमिणं ति जति ॥३७३३॥
भणितं पि य पण्णत्ती० इत्यादि । इवसह-मतुप्पच्चयलोवा इत्यादि । एतत् प्रहप्ति-प्रज्ञापनादिवाक्यं विशिष्टज्ञेयविषयम् , परमाणु-रत्नप्रभादिज्ञेयाधिकारात् पुरुषविशेषापेक्षं च । जिन इवातिशयवत्त्वात् 'इव'शब्दलोपं कृत्वा 'जिन(नः) छपस्थः' एवोच्यते, जिनोऽस्य शासिता विद्यत इति जिनत्वान् (नत्ववान् )छमस्थः, तस्य मन्त्र(तुप् प्रत्ययलोपात् जिन शब्द एव वाचक इति छमस्थ(स्थः) परमाण्वादीनि यत् समयं जानाति न तत् सम[य] पश्यतीति नैष दोषः । परमार्थकेवली तु युगपदेव जानाति पश्यति चेति । अन्ये पुनरस्य प्रज्ञप्तिसूत्रस्य परिहारमाहुः-'परतीर्थ(थिंकवक्तव्यमेतत् प्रसङ्गापतितम्'इति न दोषावहं हेयपक्षत्वात् ॥३७३२-३३॥ • अस्य प्रतिविधानं क्रमोपयोगवादिना सूत्र एव दय॑ते
जं छतुमत्याऽधोषियपरमावधिणो विसेसितुं कमसो। [२४६-०]णिदिसति केवलि तेण तस्स छतुमत्थता णत्थि ॥३७३४॥
जं छतुमत्थाऽधोषिय० इत्यादि । यस्माच्छमस्थान अधोवधिक-परमावधीन् विशेष्य क्रमशः तत्पर्यन्ते केवलिग्रहणं करोति तद् ज्ञापयति-'इह(व)'शब्दलोपात् 'मतुप् प्रत्ययलोपाद्वा मो(औ)पचारिकः केवली न भवति, किं तर्हि ? परमार्थ केवली, ततस्तस्य छमस्थता नास्ति । कदाशङ्का-'अधोवधिक-परमावधिज्ञानिन्यतिरिक्त(कः) छमस्थो नो भविष्यति' इति, तदपि न, यत एतावेवाधिकृतौ छमस्थौ परमाणुदर्शनविचारसंबन्धात् ॥३७३४॥
१ त्यो को हे त। २ व्याख्याप्रज्ञप्तिसूत्रे अष्टादशशतकस्य अष्टमोदशके मूलसूत्रपाठ एवम-"उमत्थे णं भते । मणुस्से परमाणुपोग्गलं कि जाणति पासति उदाह न जाणति न पासति? गोयमा । भत्थेगतिर जाणति न पासति, अत्येतिए न जाणति न पासति" इत्यादिक: सविस्तरः पाठः-मु.पृ०७५५सूत्र ६४१ । ३ प्रज्ञापनासूत्रस्य त्रिंशत्तमपदे (मु०पू०५३१) रत्नप्रमादिविषयकप्रश्नोत्तरस्य मूलसूत्रपाठ एवम्-"केवली गं भंते ! इमं रयणप्पभं पुढविं भागारहि हेवहिं उवमाहिं दिलुतेहि वण्णेहि संठाणेहि पमाणेहि पडोयारेहिं जं समयं जाणति तं समयं पासति ! जं समय पासइ तं समयं जाणइ ? इत्यादिकः "एवं मोहम्मकप्पं जाव मध्यं, गेविज्जगविमाणा भणुत्तरविमाणा ईसीपन्भारं पुढवीं, परमाणुं पोग्गलं, दुपदेखियं खंध जाव मतपदेखियं संध" इतिपर्यन्तः पाठो बोध्यः । १ 'त्यों को हे। ५ ली को। ६ तो एयस्स है। 'तथा निर्दिश्यमाना कदाशाऽपि न कर्तव्या' इति भाशयः ।