________________
७५०
विशेषावश्यकभाष्ये
उवयोगो एगतरो पणुवीसेतिमे सते सिणीतस्स । भणितो विगडत्थो च्चिय छठुद्दे से विसेसेतुं || ३७४०॥ उवयोगो एगत इत्यादि । इहार्थसूत्रम् ॥ ३७४०॥ एवं फुडवियडम्मि वि सुत्ते सव्वण्णुभासिते सिद्धे । किष 'तीरति परतित्थियवत्तव्वमिणं ति [ २४६ - द्वि० ]वोत्तुं जे ॥ ३७४१॥
[ नि० ६७६
एवं फुडविडम्म विइत्यादि । स्फुटमर्थतः सुबोधम्, विकटं शब्दार्थरूढमेव, न बलादक्षर कुट्टिप्राप्ति (पि) तम्, ज्ञापकानीतम्, बालिशादिगम्यं वा, विशि (श)दपदारूढमिति यावत् स्फुटविकटं सर्वज्ञभाषितं श्रुत्वा परतीर्थिक वक्तव्यग्राहोऽपनीयताम् ॥३७४१॥
अपि च
सव्वत्य सुत्तमत्थि य फुड मेगतरोवयुत्तसत्ताणं । उभयोवयुत्तसत्ता सुत्ते बुत्ता ण कत्थई वि ॥ ३७४२॥
कस्स वि णाम कत्थयि काले जति होज्ज दो वि उवयोगा । उभयोवयुत्तसत्ताण सुत्तमेकं पि तो होज्जा || ३७४३॥ दुविधाणं चिंय जीवण भणितमप्पा बहुं च समयम्मि । सागारऽणगाण य ण भणियमुभयोवयुत्ताणं ॥ ३७४४॥ जति केवलीण जुगवं उपयोगो होज्ज, होज्ज तो एवं । सागारऽणगाराण य मीसाण य तिन्हमप्पबहुं || ३७४५ ।।
सव्वत्थ इत्यादि । कस्स वि णाम कत्थयि इत्यादि । दुविधाणं चिय इत्यादि । जति केवलीण जुगवं इत्यादि । स्फुटार्थाः ॥३७४२-४५॥
१ इह अर्थसूत्ररूपः पाठः व्याख्याप्रज्ञप्तिसूत्रे पचविंशतितमशतकान्तर्गते षष्ठे उद्देश के एवम् - " पुलाए णं भंते । किं सागारोवउत्ते होज्जा ? अणागारोववत्ते होज्जा ? गोयमा ! सामावउत्ते वा होज्जा, अणागारोव उत्ते वा होज्जा । एवं जाव सिणाए " -- पु० पृ० ८९९ सूत्र७६७ । श्रीमलधारिहेमचन्द्रसूरिविशेषा० वृत्तौ तु भयं पाठः एवं सूचितः -- "सिणाए णं भवे ! कि सामात्रउत्ते होज्जा ? अणणा, गारोव उत्ते होज्जा ? गोयमा ! सागारोवउत्ते वि होज्जा, अण (मा) गारोवउत्ते कि होज्जा" - - मु० पृ०१२०९-१२१० । भत्र सूचितवृत्तौ एवमपि निर्देश:" इत्यनेन सूत्रेण विशिष्य नामग्राहं स्नातकस्य पृ० १२१० । २ डिणी त । ३ सुए त । ७ युतं !
केवलिनः
विकटार्थः - प्रकटार्थः" इत्यादि
सव्वे हे । ५ की ज़े ६ पि हे त ।
」