________________
नि० ६७६]
वस्तुद्वारम् । अधव मती छतुमत्थे पडुच्च सुत्तमिणमो ण केवलिणो। तं पि ण जुज्जति जं सव्वसत्तसंखाहिकारोऽयं ॥३७४६॥
__ अधव मती इत्यादि । यदि चैवं बुद्धिश्चोदकस्य 'उन्मस्थानेव सर्वान् प्रतीत्याऽल्पबहुत्ववक्तव्यमेतत् सूत्रम् , न केवलिनः प्रतीत्य' इति, तदपि न युज्यते वक्तुम् , यतः सर्वजीवसंख्याधिकारोऽनुवर्तते, तथा च गतीन्द्रिय-काय-योगादिमार्गणासु सर्वत्र संसारिप्रतिपक्षः पर्यन्ते सिद्धजीवो वर्ण्यते अगति(तिः) सिद्धः, अनीन्द्रियः सिद्धः, अकायः सिद्ध इत्यर्थः ॥३७४६॥
कातुं सिद्धग्गहणं बहुवत्तव्वयपदेस सव्वेसु । इध केवलमग्गहणं जति तो [२४७-५०]तं कारणं वच्चं ॥३७४७॥
कातं सिद्धग्गहणं इत्यादि । सर्वत्र बहुवक्तव्यपदेषु सिद्धग्रहणं कृत्वा साकारानाकारोपयोगपदे तु केवलमेकस्मिन् सिद्धग्रहणं नास्तीत्यत्र क(का)रणं वक्तव्यम् , वचनमन्तरेणाशक्यप्रतिपत्तेः ॥३७४७॥
अथ चैतदपि शङ्कापदं वचनान्तरेण निवर्त्यते, जीवाभिगमे सिद्धजीवानां विशेष्य जीवमध्योपनिपात्य(ता)स्तित्वात्
अधवा विसेसितं चिय जीवाभिगमम्मि एतमप्पबहुं । दुविध ति सव्वजीवा सिद्धासिद्धातिया जत्थ ॥३७४८॥ सिद्ध सइंदिय काए जोगे वेते कसाय लेस्सा य । णाणुवयोगाहारग मासग संसरीरि चरिमे य ॥३७४९।।
अधवा विसेसितं चिय । सिद्ध सइंदिय इत्यादि ॥३७४८-४९॥
अपि चान्यदपि वचनं क्रमोपयोगित्वस्यअंतोमुहुत्तमेव य कालो भणितो तधोवयोगस्स । साती अपज्जवसितो त्ति पत्थि कत्थइ विणिहिट्ठो ॥३७५०॥
अंतोमुहुत्तमेव य। युगपदुपयोगवादिनां केवलज्ञान-दर्शनयोः सादिरपर्यवसितोप(तः उप)योगकालो नास्ति, सूत्रेऽनुक्तत्वात् , सप्तमद्रव्यवत् , षष्ठास्तिकायवद् वा।
१ मिणं तो नको हे त। २ जीवाजीवाभिगमसूत्रे नवम्यां प्रतिपत्तौ मूलसूत्रपाठे एवं निर्देश-"तत्थ जे ते एवमाहंसु-दुविहा सव्वजीवा पण्णत्ता, ते एवमाहंसु-तं जहा-सिद्धा य असिद्धा य" इत्यादि-मु०पृ०९३६-१४४, सूत्र २४१-२४९ । ३ अस्यां मूलगाथायां यानि 'सिद्ध-सइन्द्रिय-काय इत्यादीनि त्रयोदश पदानि निर्दिष्टानि, तानि सर्वाणि जीवाजीवाभिगमसत्रे नवम्यां प्रतिपत्तौ सूत्र २४४-२५९, पृ० १३६-११४ पर्यन्ते मूलपाठे गाथानिर्दिष्टक्रमेण सुचितानि निरूपितानि .. ४.. ए त । ५ °भासा य सरीर चत। ६ सरीर चकोहे।...