________________
विशेषावश्यकभाष्ये
[नि० ६७६पश्चात् क्रमोपयोगवादिना अन्तर्मुहूर्तोपयोगकालः । स च सूत्रेऽभिहित इति विपक्षः ॥३७५०॥
जध सिद्धातीयाणं भणितं सातीअपज्जवसितत्तं । तध जति उवयोगाणं हवेज्ज तो होज्ज ते जुगवं ॥३७५१॥
जध सिद्धातीयाणं । गतार्था । ३७५१॥ कस्स चे गाणुमतमिणं जिणस्स जति होज्ज' दो वि उवयोगा। गणं ण होन्ति जुगवं जतो णिसिद्धा सुते बहुसो ॥३७५२॥
कस्स च णाणुमतमिणं । यदस्ति भगवतस्तद् अवश्यं सुत्रेऽभिधीयते केवल. ज्ञान-दर्शनवत् । अतो युगपद् ज्ञान-दर्शनोपयोगो भगवतो नास्ति. सूत्रानुक्तत्वात् , बहुशश्च सूत्रेषु प्रतिषिद्धत्वात् हसित-कण्डूयितादिवत् ॥३७५२॥
ण वि अभिणिवेसबुद्धी अम्हं एगंतरोवयोगम्मि । तध वि भणिमो ण तीरति जं जिणमतमण्णधा कातुं ॥३७५३॥
ण वि अभिणिवेसबुद्धी । नास्माकमयमभिनिवेश एकान्त[रोपयोगं] स्थापयितुम् , किन्तु परानुवृत्या यद्यपि च युगपदुपयोगं जिनस्य ब्रूयात् तथाऽप्यशक्योऽयमर्थ इति तदभिमुखा बुद्धिन्ने बाध्येत । न हि जिनमतमन्यथाऽस्मादृशैः शक्य कर्तुम् , प्रतिविशिष्टतरैरन्यैः परिगृहीतत्वात् । अस्मद्विधखद्योतकैर्जिनमतमनमिभवनीयम्, सर्वार्थप्रकाशकत्वात् , सूर्यवत् ॥३७५३॥
जति णण्णोण्णावरणं णाकारणता कधं तदावरणं । एगंतरोवयोगे जिणस्स तं भण्णति सभावो ॥३७५४॥
जति णण्णोण्णावरणं । एवं सर्वोपपत्तीनिराकृता विज्ञाय पृच्छति-अन्योन्यावरणं तावत् केवलज्ञान-दर्शनयोः नास्ति, विशुद्धिस्वभावत्वात् , प्रदीपद्वयवत् । न चाऽकारणमावरणं दृष्टम् , चैतन्यस्यै(स्ये)व सर्वात्मना ॥३७५४॥
दृष्टश्चायमेकान्तरोपयोगो भवद्भिरुपवर्ण्यमानः स किमर्थमिति ! उच्यतेपरिणामियभावातो जीवत्तं पिव समाव एवाऽयं । [२४७-द्वि०] एगंतरोवयोगो जीवाणमणण्णहेतु त्ति ॥३७५५॥
परिणामियभावातो इत्यादि । सर्वजीवानामेकान्तरोपयोगः, स्वाभाविकपारिणामिकभाक्त्वात् , जीवत्ववत् ॥३७५५।।
को है। २ दो वि होज्ज त। ३ अयं पाठोऽशुद्धः । अत्र अर्थसंगतये इमे पाम संभाबन्द-अदिन(न:-अस्माकम्) । बुद्धिरत्र । अथवा बुद्धिन बाध्येत इति प्रश्नवाक्यम् ।