SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ नि० ७३५] नयानुयोगद्वारविचारः। लोकव्यवहारपरो । ] व्यवहारनयस्य वचनं प्राधान्ये बहुत्वया(त्वे वा) अनुप्रवर्तते,अन्यत् तत्र सम्भवदपि नाङ्गीकरोति सूक्ष्मभेदाऽशक्याभिधानात् । तत एवं ब्रवीति-कृष्णत्वप्रधानः कृष्णो भ्रमरः । नैश्चयिकनयस्तु परमार्थपरः, तत्र सन्निहितं कथमपह्रोतुं शक्यमिति सर्वस्कन्धानां पञ्चवर्णत्वात् पञ्चवर्णो भ्रमरः ॥४३१५:। अधवेगणयमतं चिय ववहारो जण्ण सव्वधा सव्वं । सवणयसमूहमतं विणिच्छयो जं तेधाभूतं ॥४३१६॥ __ अधवेगणयमतं चिय । अथवैकनयमतं सर्व व्यवहारः, तस्याऽसत्यत्वात् , शेषव्युदासेन जात्यन्धगृहीतमुसलाकारहस्तिवचनवत् । सर्वनयसमूहमतं तु नैश्चयिकवचनम् यथाभूतत्वात् , चक्षुष्मत्परिगृहीतयथार्थवादिसर्वावयवाकारहस्तिवचनवत् ॥४३१६॥ णाणाहीणं सव्वं णाणणयो भणति किं व किरियाए । किरिय करणणओ उण तदुभयगाहो य सम्मत्तं ॥४३१७॥ णाणाहीणं सम्वमित्यादि । सर्वे पदार्थाः ज्ञानेन 'तथारूपाः' इति परिच्छियमानाः सन्ति, वन्ध्यापुत्रे ज्ञानाभावादभावत्वमिति ज्ञानाधीनं सर्वमिति ज्ञाननयः । क्रियाऽपि ज्ञायमानैव आत्मानं लभ्य(भ)ते इति ज्ञानाधीना, ततः का क्रिया नाम ! क्रियानयो ब्रवीति-यत् त्वयोच्यते सर्वे पदार्था ज्ञानाद् भवन्ति-पदार्थत्वमनुभवन्ति, नन्वेषा क्रिया 'भवन्ति'(न्तो इत्याख्यातशब्दवाच्या यथा च अस्तिर्भवन्तीपरःप्रथम पुरुषः प्रयुज्यमानोऽप्यस्तीति गम्यते, ज्ञानमपि भावे त्यु(ल्यु), करणे वा, उभयं क्रियाप्रधानम् , कारकत्वात् । तस्मात् क्रियाधीनं सर्वमिति क्रियानयः । उभयमपि परस्परनिरपेक्षमकिश्चित्करं प्रत्येकपङ्ग्वन्धदृष्टान्ताद् । उप(भय)मुभयसापेक्षं सम्यक्त्वम् , पम्वन्धयुक्तिवत्, रथचक्रद्वययोगवत् , उत्तराधरारणिवत् । तदुभयग्रहणं सम्यक्त्वमिति ॥४३१०॥ णातम्मि गेण्डितब्वे अगेण्हितव्वम्मि चेव अत्थम्मि । जतितव्वमेव इति जो उवदेसो सो गयो णामं ॥७३४॥४३१८॥ सब्वेसि पि णयाणं बहुविधवत्तव्वतं णिसामेत्ता । तं सब्बणयविसुद्धं जं चरणगु[२८४-०]णहितो साधू ॥७३५॥४३१९॥ १ जहाभूयं को हे त । २ णाणातीणं जे । ३ किच्छकि जे । किं कि' को। १ किरियाए को। -
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy