SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये [नि० ७३५णातम्मि गेण्हितब्वे । सव्वेसि पि णयाणं इत्यादि सूत्रगाथाद्वयम् ॥४३१८-१९॥ एतस्य विवरणं भाष्यगाथा अष्टौणातो ति परिच्छिण्णो गज्झो जो कैज्जसाधओ होति । अग्गज्झोऽणुवकारी अत्थो दव्वं गुणों वा वि ॥४३२०॥ जतितध्वन्ति पयत्तो कज्जो गज्झम्मि गेण्हितव्वो त्ति । अग्गज्झोऽणादेयोऽवधारणे चेव सद्दोऽयं ॥४३२१॥ इति जो त्ति एवमिह जो उवदेसो जाणणाणयो सो त्ति । सो पुण सम्मइंसणसुतसामइयाई बोद्धव्वो ॥४३२२॥ सव्वे त्ति मूलसाहप्पसाहभेदाऽपिसहतो तेसिं । किं पुण मूलणयाणं अधवा किमुताऽविसुद्धाणं ॥४३२३॥ सामण्णविसेसोभयभेता वत्तव्वता बहुविध त्ति । अधवा णामातीणं इच्छति को कण्णओ साधु ॥४३२४॥ सोतुं सद्दहितूण य णातूण य तं जिणोवदेसेणं । तं सव्वणयविमुद्धन्ति सव्वणयसम्मतं जं तु ॥४३२५॥ चरणगुणमुहितो होति साधुरेस किरियाणयो णाम । चरणगुणसुहितं ज सव्वणया बेन्ति साधु ति ॥४३२६॥ ,सो जेण भावसाधु सवणया जं च भावमिच्छति । [२८४-द्वि०] णाणकिरियाणयोभयजुत्तो य जतो सता साधू ॥४३२७॥ णातो ति परिच्छिण्णो इत्यादि यावत् सो जेण भावसाधू । ज्ञाते ग्रहीतव्येऽर्थे अग्रहीतव्ये च ज्ञानपूर्विका क्रियेति 'ज्ञातः' परिच्छिन्नोऽथे:-अवबुद्ध इत्यर्थः-ग्राह्यः कार्यस्येष्टस्य साधकः, अग्राह्योऽनुपकारी इष्टार्थानुपयोगी। अर्थश्च द्रव्यं गुणो वा अर्यमाणत्वादुपयुज्यमानत्वात् । 'यतितव्यम्' इति प्रयत्नः कार्य: १गेझों को हे। २ कज्जकरओ को। ३ अग्गेझो को हे। ४ गुणा को। ५ गेज्झको है।६ भगिज्झों हे भग्गेज्झो को, भग्गिज्झोत। क णयं साजे। ८ चरणनया को हेत।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy