________________
निः ६४३ ]
नमस्कारस्य आदित्वादिविचारः ।
अथैवमाशङ्के (शङ्कते) परः - होज्जातिमंगलं सो तं कतमातीय किं पुणो तेण । अधवा कतै पि कीर * कथावत्थाणमेवं ति ? ॥३३३३॥ होज्जातिमंगलं सो इत्यादि । एवं तर्ह्यादिमङ्गलमेवासौ पञ्चनमस्कारः, शास्त्रादौ व्याख्यायमानत्वान्नन्दिवत् । एवमप्यनर्थकव्याख्यानोऽसौ प्राप्नोति, कृतत्वात् । पुनर्नन्दीव्याख्यानवत् । पर आह - एतदप्यनैकान्तिकम् - कृतमपि विषनिर्घातार्थं मन्त्रपदोच्चारणं पुनः क्रियते, न चानर्थकम्, तद्वन्निर्जरार्थमादिमङ्गलव्याख्यानं पुनः क्रियमाणमपि सार्थकमेवेति नानर्थकव्याख्यानम्, पञ्चनमस्कारविशिष्टनिर्जरार्थत्वात्, त्रिः सामायिकोच्चारणवत् । ततो गाथापश्चार्द्धमाहाचार्यः उत्प्रेक्ष्य परपक्ष्य (क्षम् ), अथवा भवदभिप्रायेण कृतमपि क्रियते चेत् पुनः करणेऽपि च गुणवदेव, सर्वदैव नन्दीव्याख्यानम् पञ्चनमस्कारव्याख्यानं वा अविरतमेव क्रियताम्, निर्जरार्थत्वात्, सर्वसावद्यविरतिक्रियावत् । तथा चानवस्थातः शेषसूत्रव्याख्यानाभावात् प्रवचनसम्प्रदायस्याभाव एव प्राप्नोतीति सूत्रैकदेश एव पञ्चनमस्कार इति युक्तं प्रतिपत्तुम्, तदाद्युच्चारणत्वात्, सूत्रादिपदवत् ॥३३३३ ॥
एतदर्थप्रदर्शनी गाथा -
तुम्हा सो सुतं चिय तदातिभावादतो तयं चेयै ।
पुव्वं वक्खा [२१९-द्वि०]णेतुं पच्छा वोच्छामि सामइयं ॥ ३३३४||
१ ए को है त । २ कज्जं जे । ३ कज्जाव० जे । ४ दायभा० त । ५ व को हे त । ६ । ह्निववादपर्यन्तगाथा २.६२८ उभय २८२३ । त । अत्र ३३३४ गाथातः समनन्तरम् ३३३५ गाथातः पूर्व निम्नलिखित गाथासप्तकं हा पृ० ३७४ म पृ० ४८२ मुद्रितपुस्तके अधिकम् उपलभ्यते -
अप्परथमहत्थं बत्तीसादोसविरहियं जं चं ।
लक्खणजुत्तं सुतं अहि य गुणेहिं उववेयं ॥ ८८० ॥
अलिय १ मुवघायजणयं २ निरत्थ३ मवत्थय ४ छलं ५ दुहिलं ६ । निस्सार ७ महि८ मू९ पुणरुतं १० वाहय ११मजुत्तं १२ ॥८८१।। कमभिन्नं १३वभिन्नं १४ विभत्तिभिन्नं १५ लिंगभिन्नं १६ च । अभिद्दिय १७ पय १८मेव य सभावहीण १९ ववहियं च २० ||८८२॥
काल २१ जति २२ च्छविदोसो २३ समयविरुद्ध २४ च वयणमेत्त २५ च । अस्थावत्ती दोसो २६ य होइ असमासदोसो २७ य ॥८८३ ॥
उवमा २८ रूवगदोसो २९ निद्देस ३० पयस्थ ३१ संधिदोसो ३२ य ।
एए उ सुत्तदोसा बत्तीसं होंति नायव्वा ॥ ८८४ ॥
૪૭
निदोसं सारवंतं च हेउजुत्तमलंकि । उवणीयं सोवयारं व, मियं महुरमेव य ॥ ८८५ ॥
अप्पक्खरमसंदिद्धं सारखं विस्सतोमुहं । भत्थोभमणवज्जं च सुतं सम्बन्नुभासि ॥ ४८६ ॥