________________
६१६ विशेषावश्यकभाष्ये
[नि० ५९३पुढविजलाणलवाता मूलक्खंधग्गपोरबीया य । बितिचतुपंचिन्दिय तिरिय गारगा देव संघाता ॥३१८८॥ सम्नुच्छिमकम्माकम्मभूमगगरा तहतरदीवा । भावदिसा दिस्सति जं संसारी णियतमेताहि ॥३१८९॥
पुढवि० गाहा । गतार्था ॥३१८८-८९॥ खेत्तदिसासुं पगतं सेसदिसाओ पसंगतोऽभिहिता । संभवतो वा वच्चं सामइयं जत्य जं होज्न ॥३१९०॥ पुब्बादोया महादिसामु पडिवज्जमाणो होति । षुब्धपडिवण्णी पुण अण्णतरीर दिसाए भवे ॥५९२॥३१९१॥ छिण्णावलिहअगागि तिदिसासु [२१०-०]सामाइयं ण जं तासु । मुद्धामु णावगाहति जीवो ताओ पुण फुसेज्ज ॥३१९२॥ दार।।
खेतदिसा मुं । पुव्वादीया। छिण्णावलि । उत्तानार्थाः । दिगद्वारं गतम् ॥३१९०-९२॥
___ कालद्वारमिदानीम् । स च षड्विधः कालः-उत्सर्पिण्याम् , अवसर्पिण्यां च। सुषम पुषमा, सुषमा, सुमदुःषमा, दुषमसुषमा, दुःषमा, दुःषमदुःषमेति अवसर्पिण्याम् , अयमेव उत्क्रमेण उत्सपिण्याम् । तत्र
सम्मत्तस्स सुतस्स य पडिवत्ती छवि हे वि कालम्मि । विरति विरताविरीति पडिवज्जति दोसु तिसु वा वि ॥५९३॥३१९३॥
सम्मत्तस्स इत्यादि । सम्यक्त्व-श्रुतसामायिक प्रतिपयते जीवः षड्विधेऽपि काले । [विरति]सामायिकम् विरल्यविरतिसामायिकं च प्रतिपयते द्वयोः कालयोस्त्रिषु वा कालेषु ॥३१९३॥
तत्प्रतिविभागार्थम्ततियातिसु तिमु ओसप्पिणीय उस्सप्पिणीय" दोमुं तु । णी "ओसप्युस्सप्पिणिकाले तिसु सम्म-सुत्ताई ॥३१९४॥ पलिभागम्मि चउत्थे चतुविधं चरणवज्जितमकाले । चरणं पि होज्ज गमणे सव्वं सम्वत्थ साहरणे ॥३१९५॥
ततियातिमु । अवसर्पिण्यां सुषमदुष्षमायां मरुदेवी सर्वविरति प्रतिपन्ना। ततो दुष्पमसुषमायां तीर्थकरप्रवृत्तिर्या(त्तिया)वद् दुष्षमेति त्रिषु कालेषु सर्वचरणप्रतिपत्तिः।
१ जलजलणवा को है त। २ मूला खं है। ३ हुज्जा हे । १ 'व्वाइआ म । ५ उ को हे त म दी हा। ६ गागीदि को हे, 'गागीति त। . "सिज्जा है। ८ व्विधम्मि जे. 'विहमि दी हा, °विहम्मि म । ९ 'रई म । १. 'रई म । ११ णीए को हेत। १२ गोए हे। णीहत १३ तो-को त। ११ उसको त।