________________
नि० ६७६1
वस्तुद्वारम् ।
७२९ इति । अथवा मागधदेशीपदात् 'से' इति भण्यते, 'से-मुणी अलेसी सर्बुत्ते' अकारलोपात् सेऽलेसी ॥३६६४॥
सीलं च समाधाणं णिच्छयतो सव्वसंवरो सो य । तस्सेसो सीलेसो सेलेसी होति तदवत्थों ॥३६६५॥
सीलं च समाधाणं इत्यादि । अथवा "शीले समाधौ” समाधानम्सर्वसंवरः-शीलम् , तस्य ईशः शीलेशः, शीलेशस्येयं योगनिरोधावस्थेति शैलेशी ॥३६६५॥
एवमनेकधा निरुक्तमभिधाय तस्य स्थितिकालःहुस्सक्खराई मज्झेण जेण कालेण पंच भण्णन्ति । अच्छति सेलेसिगतो तत्तियमेत्तं तओ कालं ॥३६६६।।
हुस्सक्खराई मज्झेण जेण इत्यादिः स्फुटार्था ॥३६६६॥ तणुरोधारंभातो ज्झायति मुहुमकिरियाणियष्टि सो। वोच्छिण्णकिरियमप्पडिवाति सेलेसिकालम्मि ॥३६६७॥
तणुरोधारंभातो इत्यादि । काययोगनिरोधारम्भात् प्रभृति ध्यायत्यसौ सूक्ष्मक्रियानिवृत्तिध्यानम् , सर्वनिरोधं कृत्वा शैलेशीकाले व्यवच्छिन्नक्रियमप्रतिपाति ध्यानं ध्यायति ॥ ३६६७ ॥
[२४१-द्वि०] झाणं मणोविसेसो तदभावे तस्स संभवो कत्तो ? । भण्णति भणितं झाणं समए तिविधे वि करणम्मि ॥३६६८॥
झाणं मणोविसेसो। “ध्यै चिन्तायाम्" इति । तस्य ध्यानमिति भवति, स च विशिष्टो मनोव्यापार एव । मनसश्च निरोधादभावे कृते कथमिव ध्यानशब्द इति ? जीवस्य ध्यानं नास्ति, शैलेश्यवस्थायामयं(स्य) गतमनस्त्वात् । यत्रामनस्त्वं तत्र ध्यानाभावः असंज्ञिजीववत् । अत्र भण्यते-आगमविरोधिनी प्रतिज्ञा, अमनस्कस्य केवलिनः शुक्लध्यानसमाम्नायात् । नन्वेतदेव प्रतिषिध्यते-अमनस्कस्य ध्यान केवलिनोऽपि मा भूत(त्), 'ध्यै चिन्तायाम्' इति विद्यमानध्यानार्थत्वात् असंज्ञिजीववदिति । अत्राप्यागमविरोधः-अर्हत्प्रवचने त्रिविधकरणेऽपि ध्यानस्य वर्णितत्वात् भंगियसुयं गुणेंतो वट्टइ तिविहे वि करणम्मि" [ ] । ततोऽपगतेऽपि मनसि वाग्योग-काययोग
१ को हे। २'त्था को हेत। ३ 'सीलं च समाहाण इत्यादि इति त प्रतौ। , भयं धातुः चौरादिकः । ५ कोपयोगनि इति त प्रतौ । ६ "ध्ये'धातोः अनेकार्थत्वात् करणनिरोधार्थेऽपि वर्तनादिति" म.हे. मु. वृ० पृ० ११९३, गा०३०७२।