________________
७३०
विशेषावश्यकभाष्ये
[नि० ६७६
निश्चलावस्थानं तस्य प्ररूप्यत इति । ॥ ३६६८॥
अथवा 'अविद्यमानध्यानार्थत्वम्' असिद्धो हेतुः, यत एवं परिभाषासुदढप्पयत्तवावारणं णिरोधो व विज्जमाणाणं । झाणं करणाण मंत ण तु चित्तणिरोधमेत्ता यं ॥३६६९॥
सुदढप्पयत्तवावारणं इत्यादि । यतः सुदृढप्रयत्नव्यापारणं ध्यानमुच्यते, विद्यमानानां वा योगानां निरोधो ध्यानमिति । स चैवंप्रकारो ध्यानार्थोऽस्ति इत्यसिद्धो हेतुः । चित्तनिरोधमात्रं ध्यानार्थ एव न भवति, अनेकार्थत्वाद्धातूनाम् । एवमपि जिनस्य ध्यान न सम्भवत्येव, अभूतमनो-वाग्योगत्वात् , एकेन्द्रियस्येव । उच्यते, एवंविषयं सिद्धसाधनमेव ॥ ३६६९ ॥
यतःहोज ण मणोमयं वायियं वै शाणं जिणस्स तदभावे । कायणिरोधपयत्तस्स भावमिह को णिवारेति ? ॥३६७०॥
होज्ज ण मणोमयमित्यादि । यदि नाम निरोद्धव्याभावात् तन्निरोधात्मक ध्यानं नास्तीति, उच्यते, ततो मनसो वाचश्च अम(स)त्वाद् वि(नि)रोधात्मकं ध्यानं मा भूदिति सिद्धसाधनम् । कायनिरोधप्रयत्नजं तु काययोगसम्भव [इत्यस्य ध्यान केन निवार्यते ? उपय(प)त्यभावात् अभूतकाययोगत्वादित्यसिद्धत्वं भवति, दृष्टान्तस्य चाभावाद्धर्म्यसिद्धिदृष्टान्तः ।। ३६७० ।।
अपि च त्वमतेनजति छतुमत्यस्स मणौगिरोधमेत्तप्पयत्त शाणं । किष कायजोगरोधप्पयत्तनं होति ण जिणस्स ॥३६७१॥
• जति छतुमत्थस्स इत्यादि । यदि छन्मस्थस्य त्वया मनोनिरोधाद् ध्यानमिष्यते, केवलिनोऽपि कायनिरोधात्मकं ध्यानं भवतु, निरोधात्मकत्वात् , छमस्थमनोनिरोधध्यानवत् ॥ ३६७१॥
अथ कदाचिच्चोदकःआहाऽभावे मणसो छतुमत्थस्सेव तं ण झाणं से। अघ तदभावे वि मतं झाणं तो किण्ण सुत्तस्स ॥३६७२॥
त। २ च को है। ३ 'तस त । १ होज मणो' इति । प्रतौ।