________________
७९२
विशेषावश्यकभाष्ये । नि० ७२३तेण सुभालंबणतो परिणामविसुद्धिमिच्छता णिचं। कज्जा जिणातिपूजा भव्वाणं बोधणत्थं च ॥४०२०॥
तेण मुभालवणतो इत्यादि । इदं सर्वविचारपर्यन्ते परिनिष्पन्नपक्षार्थस्थापनार्थ निगमनम्-सर्वेणापि शुभालम्बनात् परिणामविशुद्धिमिच्छता अर्हदादिपञ्चमङ्गलपूजा कार्या, परिणामविशुद्धिहेतुत्वात् , भव्यप्रतिबोधनार्थत्वात् , धर्मकथादिवदिति ।।४०२०॥
॥ नमस्कारनियुक्तिभाष्यव्याख्यानं समाप्तम् ॥
अथ सामायिकनियुक्तिः। अथ सूत्रस्पर्शिकनियुक्तिः क्रमप्राप्ता । तस्याः सम्बन्धार्थ गाथाकयपंचणमोकारो करेति सामाइयं ति सोऽभिहितो। सामाइयंगमेव य ज सो सेसं ततो वोच्छै ॥४०२१॥ __कयपंचणमोक्कारो इत्यादि । कृतपञ्चनमस्कारः शिष्यः सामायिकं करोतीत्यागमः । स च पञ्चनमस्कारोऽभिहितः, सामायिकाङ्गत्वात् । यदन्यदवशेषवक्तव्यं तद् वक्ष्यामि ॥४०२१॥
एत्य य सुत्ताणुगमो मुत्तालावयकतो य णिक्खेवो । मुत्तप्फासियनिजुत्ति गया य पतिमुत्तमाओज्जा ॥४०२२॥
एत्य य मुत्ताणुगमो इत्यादि । अत्र च शास्त्रे सूत्रानुगमः सूत्रालापकगर्तो निक्षेपः सूत्रस्पर्शनियुक्ति याश्च प्रतिसूत्रं श्रोतारमपेक्ष्याऽऽयोग्याः ॥४०२२॥
अणुगंतव्वं मुत्तं मुत्ताणुगमाणुसारतो तं च । मुत्तं करेमि भंते ! सामाइयमेवमादीयं ॥४०२३॥
१ इति नमस्कारनियुक्तिः समाप्ता त । तदेवमवसितः पञ्चनमस्कारः । तदवसाने च नमस्कारनियुतिः समाप्ता । हे मु. वृ० पृ० १२५६ । २ एषा १०२१ गाथा हे. मु. वृ१२५६ गतेन निर्देशेन नियुक्तिगाथा । अस्या १०२१ गाथातः पूर्वम् हा. (मु० वृ० पृ० १५४) म (मु० वृ. पृ० ५५५) दी (लि. पृ. ९६ द्वि०) पुस्तकेषु निम्नसमुद्धृता गाथा अधिका लभ्यते--
नंदि-अणुओगदारं विहिवदुग्धाइयं च नाऊणं । काऊण पंचमंगलमारंभो होइ सुत्तस्स ॥ भाचार्यों हरिभद्रा, आचार्यों मलयगिरिश्च एतां गाथाम् "परमार्थेन सूत्रस्पर्शिकनियुक्तिगतामेव गाथाम्" इति निर्दिश्य नियुक्तिगत स्वीकरोति । दीपिकाकारोऽपि एवमेव सूचयति । यजुत्ती जे । मनिज्जुत्ती हेत।