________________
॥ॐ नमो वीतरागाय ॥ श्रीकोटयार्यवादिगणिकृतसंपूर्तिरूपेण विवरणेन सहित .. श्रीजिनभद्रगणिक्षमाश्रमणविरचितं विशे षा व श्य क भा प्य म् ।
तृतीयो भागः ॥ ‘कस्य ? इति षष्ठीसम्बन्धमात्रे तच्चतुर्विधं सामायिकं यस्य यस्य भवति तदात्यायतेजस्स सामाणियो अप्पा संजमे णियमे तवे । तस्स सामाइयं होति इति केवलिभासितं ॥५८०॥३१६२॥ जो समो सवभूतेमु तसेसु थावरेसु य । तस्स सामाइयं होति इति केवलिभासितं ॥५८१॥३१६३॥ सावज्जजोगपरिर्वजणवा, सामाइयं केवलियं पसत्यं । गिहत्थधम्मो परमं तिणच्चा, कुज्जा बुधो आतहितं परत्था ॥५८२॥३१६४॥
जस्स गाहा । जो समो। सावज्जजोर्गमिति । सामानिक:--सन्निहितः-सन्नियुक्त आत्मा संयमे मूलगुणेषु, नियमे उत्तरगुणेषु, तपसि अनशनादिबहुप्रकारे सर्वकालव्यापारात् प्रमादवर्जनं यस्यैवंविधं तस्य जीवस्य सामायिक सम्पूर्णम् | 'इति'शब्दः सारप्रदर्शनार्थः। एतावते(त्) केवलिभाषितम् । 'भूत'शब्दो जीवपर्यायवचमः । स-स्थावरेषु जीवेष्वहिंस(सां) प्रति यः समः, तच्च सर्वसावद्ययोगपरिरक्षणार्थम् ॥३१६२-६४॥
केवलियं पडिपुण्णं परमं जेहं गिहत्थधम्मातो।। तं हितमितो परत्था सिवं परं वा तदत्था वा ॥३१६५॥
कैवलिकम् परिपूर्णम्, गृहस्थधर्मात् परमम्-ज्येष्ठम्, तद् आत्महितं परत्र परलोके । अथवा "शिवं परं तस्मिन् परत्र, तदर्थ वा परार्थम् ॥३१६५।।
गिहिणा वि सव्ववज्जं दुविधं तिविधेण छिण्णकालं ते । कातव्चमाह सव्वे को दोसो भण्णतेऽणुमती ॥३१६६॥
एतत् साधुना ज्येष्ठधर्मस्थितेन कार्यम्, तस्मात् न्यूनेनापि सर्ववज द्विविध त्रिविधेन परिछिन्नकालम् 'यावत् योगं समापयामि' 'साधुसमीपे वा यावत्तिष्ठामि' इत्यादि कर्त्तव्यम्।
___अत्राह-गृहिणः सर्वप्रत्याख्यानं कुर्वतः को दोषो यन्निषिध्यते सर्ववर्जम् ? इति । उच्यते-अनुमतिव्यवछिन्ना तस्य । तस्माद् द्विविधमेव सम्भवति कृत-कारितप्रत्याख्यानम्, नानुमतिप्रत्याख्यानम् । दोषश्चायं प्रत्यवायकरः ॥३१६६॥
१ ईहे त। २ इई हे त। ३ गप्प को म हा दी। * °रिरक्ख को हेत। ५ 'त्यं दी हा। ६ गवि समा-इति प्रतौ । ७ समयः इति प्रतौ । ८ 'तम । ९ त् हे त। १० शिषं-इति प्रतौ।