________________
६१२ विशेषावश्यकभाष्ये
[नि० ५८३सव्वं ति भाणितूणं विरती खलु जस्स सब्बिया णत्थि । सो सव्वविरतिवाती चुक्कति' सव्वं च देसं च ॥५८३॥३१६७॥ आहाणुमति व ण सो[२०८-द्वि०]कि पच्चक्खाति भण्णति ण सत्तो। पुबप्पयुत्तसावज्जकम्मसातिज्जणं मोत्तुं ॥३१६८॥
सव्वं ति भाणितूणं । आहाणुमति वण सो। अनुमतिमप्यसौ किमिति न प्रत्याचष्टे ? आह-यस्मादसौ पूर्वप्रयुक्तसावद्यकर्म मोक्तुं न शक्नोति । सत्-प्रियम्अनुकूलम् । सति भवं सातं सुखमुच्यते । सातमिच्छत्यात्मनः सातीयति-सुखायते इत्यर्थः । एवंविधो गृही महासर्वप्रत्याख्यानं कर्तृशक्तः, सावधयोगमनुमन्यमानस्वात् , स्वयं सावधयोगानुष्ठायिवत् ॥३१६७-६८॥
नन्वेवमागमविरोधः -- णणु तिविधं तिविधेणे पच्चक्खाणं सुतम्मि गिहिणो वि। तं थूलवधादीणं ण सबसावज्जजोगाणं ॥३१६९॥ ___णणु तिविधं तिविधेणं इत्यादि । सत्यम् , आगमे श्रूयते त्रिविधं त्रिविधेन गृहिणः प्रत्याख्यानं स्थूलप्राणातिपातप्रभृतीनां स्थूलसावधानाम्, न पुनः सर्वसावधयोगानाम् तस्मादेकदेशविरतौ 'त्रिविधप्रत्याख्यानमागमेऽभिहितम्' इति नागमबाधा ॥३१६९॥
तथा च दर्शयतिजति किंचिदप्पयोयणमप्पप्पं वा विसेसिँयं वत्थु । पच्चक्खेज्ज ण दोसो सयंभुरवणातिमच्छो व्य ॥३१७०॥
जति. किंचि० गाहा । यदि किश्चिदप्रयोजनं वालि(ल)काभक्षणादि काकमांसादि वा, अप्राप्यं वा स्वयम्भुरमणसमुद्रमत्स्यभक्षणादि, तत्स्यु(तत्सु)करमिति त्रिविधग्रहणमपि तत्र युज्यते ॥३१७०॥
जो वा णिखवितुमणो पडिमं पुत्तातिसंततिणिमित्तं । पडिवज्जेज्ज तओ वा करेज्ज तिविधं पि तिविघेणं ॥३१७१।।
जो वा गाहा । गतार्था ॥३१७१॥ जो पुण पुवारदाणुज्झितसावज्जकम्मसंताणो । तदणुमतिपरिणतिं सो ण तरति सहसा णियत्तेतुं ॥३१७२॥
जो पुण गाहा । साध्यसाधनानुगमवचनम् ॥३१७२॥
"ति देसं च सव्वं च॥ त। २ मई हे, त। ३ पि को, वित। ति त्ति में को हे तं। ५ ण वि .जे। ६ 'सोऽवं जे। . "सितुं जे । ८ भूरमणा को हे, "रममा त।९ 'क्वमिको हे।