________________
૬૨
नि० ६२१]
कथम् १ इति द्वारम् ।
इय दुल्लभलभं गाथाः । दुर्लभलाभं लब्धोऽपि मानुष्यम्, अननुष्ठित (ते) सामायिके जीवः बहु कालं शोचिष्यते, प्रमादादननुष्ठितस्वहितत्वात्, 'वारीप्रक्षिप्तगजवत्, गलगृहीतमत्स्यवत्, वल्गु (वागु) रापतितमृगवत् । एवंप्रकारश्च जीवः कापुरुषः, प्रमादकारित्वात् राज्यगृ[व] ब्रह्मदत्तवत् ॥३२५५-५९॥
प्रमादकारणानि च
आलसमोहवण्णा थंभा कोधा पमाद किर्मणत्ता | भयसोगा अण्णाणा वक्खेव कुतूहला रमणा ॥६१९॥३२६०॥ तेहि कारणेहिं लण सुदुल्लहं पि माणुस्सं ।
ण लहति सुर्ति हितकरिं संसारुतारंणीं जीवो ॥६२० ॥३२६१ ॥ आलस्स• गाहा । लब्ध्वापि मानुष्यम्, हितार्थिना आलस्यमोहावज्ञात (प्र) स्तम्भक्रोधप्रमादकृपणत्वभयशोकाऽज्ञानव्याक्षेपकुतूहल[र]मणानि त्याज्यानि, हितप्रत्यनीकत्वात्, जीवितार्थिना यथासुखलब्धसविषभोजनवत् ॥३२६०-६१॥ जाणावरणपहरणे जुद्धे कुसलत्तणं च णीतीय । दक्खतं ववसाओ सरीरमा रोग्गता चेव ॥ ६२१॥३२६२॥ जोधो ण जाणरहितो जाणगतो विय णिरावरणदेहो । आवरणगतो वि परं" पहरणरहितो पराजयते' ॥३२६३॥ पहरणसहितो विण जो सिक्खाको सल्लकोवितो होति । कुसलो व अणीइल्लो चंकमणोवकमादीसु || ३२६४॥ णीर्तिष्णो वि दक्खो करणे अव्यवसितो सुंदक्खो वि । वसितचित्तो वि ण जो णीरोगो सो व किं कुणतु ? || ३२६५ ॥ जीवो जोधो जाणं वताणि आवरणमुत्तमं " [ २१५ - प्र० ] खंती । झाणं पहरणमिठं गीतत्थत्तं च कोसलं ॥ ३२६६॥ दव्वा दिजधोवायाणुरुवपडिवत्तिवत्तिता णीती । दक्खतं किरियाणं जं करणमहीणकालम्मि || ३२६७॥ करणं सहणं च तवोवसग्गदुग्गावतीय ववसायो । एतेहिं सुणीरोगो कम्मरितुं जयति सव्वेहिं ॥ ३२६८॥
१
१ "वारी तु गजबन्धनी " अमरको० क्षत्रव० द्वितीयकां० लो० ४३ । २ किवि को म, किव दी हा । ३ °णि को दी, 'रिणि म । ४ स म । ५ जाणजुओ नीइल्लो कुसलो दक्खो य रोगरहिओ य । आवरणजुम्रो जोहो पह को । ६ °तो जे । ७ अणित्ति (नीति) -
°
ण्णोवम जे । ८ णीइल्लो को । ९य जे । १० ण द जे । ११ मा को ।