________________
६३०
विशेषावश्यकभाष्ये । [नि० ६२२जाणावरण० गाथाः । परित्यक्तहितविघ्नश्च जीवः स्वविहितानुष्ठायी स्वार्था पहारिरिपुं जेष्यति अचिरात्, यानावरणप्रहरणयुद्धकौशलनीतिदाक्ष्यव्यवसायशरीरारोग्यसम्पन्नत्वात्, एतद्गुणसम्पन्नयोधवत् ॥३२६२-६८॥ दिठे मुएऽणुभूते कम्माण खए कते उवसमे य । मणवयणकायजोगे य पसत्थे लब्भती बोधी ॥६२२॥३२६९॥ अणुकंपऽकामणिज्जर बालतवे दाणविणयविभंगे। संजोगविप्पयोगे वसणसवइढिसक्कारे ॥६२३॥३२७०॥ वेज्जे मेण्ठे तब इंदणाग-कतपुण्ण-पुप्फसालसुते । सिव-दुमधुरवणिभातुग-आभीर दसण्णिलापुत्ते ॥६२४॥३२७१॥ सो वाण!ज्जूधवती कतारे सुविहिताणुकंपाए । भासरवरबोन्दिधरो देवो वेमाणियो जातो॥६२५॥३२७२॥ दिवठे मुएऽणु० गाहा। अणुकंप० गाहा । वेज्जे गाहा । सो वाणर० गाहा । अनुकम्पाप्रवणचित्तो जीवः सामायिकमवश्यं लभते, अनुकम्पायुक्तत्वात, साधुदर्शनोपजातवैतरिणीवैद्यपूर्वभवस्मरणजनितविज्ञानसाधुपादशल्योद्धरणप्रकटीकृतानुकम्पाफललब्धसामायिकदेवत्वापन(न्न)वानरयूथपतिवत् । तथा इयमेव प्रतिज्ञा सर्वेष्वपि, केवलं हेतु-दृष्टान्तान्यत्वम्-अकामनिर्जरायुक्तत्वात् स्नुषापादनू पुरापहारवैलक्ष्यापहृतनिद्रान्तःपुरपालश्रेष्ठिकथितमहादेवीव्यभिचारापराधनिर्विषयाज्ञा(ज्ञ)तपथिचौराभ्याख्यानशूलपोतनमस्काराकामनिर्जरावाप्तदेवत्वमेण्ठवत् । तथा बालतपोयुक्तत्वात् समुत्सन्नगोत्र श्रेष्ठिपुत्रलार्थवाहनियमितैकभिक्षाहारड(द)म्भसिद्धि(द्ध)प्रयत्नबालतपोऽनेकपिण्डिकसूचनालब्धोपशमेन्द्रभा(ना)गवत् । तथा सुपात्रप्रयुक्तयथाशक्तिश्रद्धादानत्वात् वत्सपालीसुतसाधुप्रयुक्तत्रिविश्रामपायसदानलब्धदेवत्वधनसार्थवाहसुतकृतपुण्यकवत् ।तथा आराधन(घित)विनयत्वात् मातापितृप्रयुक्तविनयपारम्पर्योपस्थिततीर्थकरसेवकत्वलब्धसामायिकपुष्पमाल(साल)वत् । तथा अवाप्तविभङ्गज्ञानत्वात् तापसशिवराजर्षिवत् । तथा द्रष्टव्यसंयोगवियोगत्वात् प्रापुण्योपात्तदेवतासम्प्रयोजितसौवर्णकलशादिखण्डपात्रि(त्री)भोजिपुण्यक्षयवियोजित
१ सुतमणु जे म को । २ संयोग हा दी। ३ °ण्ठे इंदयनागयक' मा रह कोदोहामा ५ भासु को दी हाम। ६ इदं सर्व कोटथाचार्यवृत्तौ शब्दशः पू. ४८२-८३ अनुकम्या इति प्रतौ। हेतुईष्टदृष्टा-प्रतौ।९ पुष्पसालसुतव्रत-को।